अपोह्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपोह् [apōh], 1 U. [अप-उह् or ऊह्] To remove, drive or push away, dispel, take away, destroy; स हि विघ्नान- पोहति Ś.3.1; कुसुमानि...प्रभवन्त्यायुरपोहितुं यदि R.8.44,54; पूर्वमुत्सवमपौहदुत्सवः (उत्तरः) 19.5 pushed away, displaced, supplanted; मनसिजरुजं सा वा दिव्या ममालमपोहितुम् V.3.1; अकिञ्चिदपि कुर्वाणः सौख्यैर्दुःखान्यपोहति U.2.19 Removes; Bk.17.83;15.119; Ms.8.414,11.18; कल्पनाया अपोढः कल्पनापोढः P.II.1.38 Sk. removed from, or beyond imagination

To heal, cure (as illness).

To avoid, give up, leave; सर्वान् रसानपोहेत Ms.1.86; पञ्चवठ्यां ततो रामः...अनपोढस्थितिस्तस्थौ R.12.31 not leaving (the path of) propriety.

To deny; स्थाप्यते$पोह्यते वा चेत् S. D.73.

To reason, argue by way of opposing a statement.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपोह्/ अपो ( ऊह्) , -उहाति( impf. अपौ-हत्)to strip off , push away , frighten away RV. etc. , to remove or heal (diseases) Sus3r. ; A1. to keep away from one's self , avoid Mn. ; to give up Ragh. ; (in disputation) to object , deny Sa1h.

"https://sa.wiktionary.org/w/index.php?title=अपोह्&oldid=203374" इत्यस्माद् प्रतिप्राप्तम्