अप्नवान

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अप्नवान [apnavāna], a.

Having progeny.

Poor. -नः [अप्नसे आदायकर्मणे वानं यस्य पृषो˚ सलोप Tv.]

The arm.

N. of a Ṛiṣi in the family of or connected with Bhrtod;igu. यमप्नवानो भृगवो विरुरुचुः Rv.4.7.1.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अप्नवान m. N. of a ऋषि(appointed with the भृगुs) RV. iv , 7 , 1

अप्नवान m. the arm Naigh.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Apnavāna appears only twice in the Rigveda[१] as an ancient sage, coupled with the Bhṛgus, to whose family Ludwig[२] conjectures him to have belonged.

  1. iv. 7, 1;
    viii. 91, 4.
  2. Translation of the Rigveda, 3, 128.
"https://sa.wiktionary.org/w/index.php?title=अप्नवान&oldid=472854" इत्यस्माद् प्रतिप्राप्तम्