अप्नस्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अप्नः, [स्] क्ली, (आप् + असुन् नुट् ह्रस्वश्च ।) जलं । वेदप्रयोगोऽयं ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अप्नस्¦ त्रि॰ आप--असुन् नुट् ह्रस्वश्च।

१ कर्म्मणि मिरु॰।
“क्रियातो विभागः विभागात् पूर्ब्बदेशसंयोगनाशस्ततउचरदेशसंयोग” इत्युक्तेः संयोगहेतुत्वात्तथात्वम्
“तद्देवेषुचकृषे भद्रमप्नः ऋ॰

१ ,

११

३ ,

९ ।
“अप्नः कर्म” भा॰। [Page0258-a+ 38]{??}॰ अकर्म्माख्यायामपि असुन् नुट् ह्रस्वश्च।

२ प्राप्तव्ये,
“यच्चित्रमप्न उषसो वहन्त” ऋ॰

१ ,

११

३ ,

२० ।
“अप्रःप्राप्तव्यम्” भा॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अप्नस्¦ n. (-प्नः) Water, (in the language of the Ve4das.) E. आप to obtain, असुन् affix, and नुम् inserted.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अप्नस् n. possession , property RV. ([ cf. Lat. ops])

अप्नस् n. work , sacrificial act Naigh. Un2.

अप्नस् n. progeny Naigh.

अप्नस् n. shape ib.

"https://sa.wiktionary.org/w/index.php?title=अप्नस्&oldid=487309" इत्यस्माद् प्रतिप्राप्तम्