सामग्री पर जाएँ

अप्यस्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अप्यस्/ अप्य्- -अस्ति(1. pl. -ष्मसि; Imper. -अस्तु; Opt. -ष्यात्) , Ved. (with loc. or local adv. )to be in , be closely connected with RV. etc. ; to belong to (as a share). RV. S3Br.

अप्यस्/ अप्य्- ( Subj. A1. 2. sg. -अस्या-थाः)to insert AitBr.

"https://sa.wiktionary.org/w/index.php?title=अप्यस्&oldid=203420" इत्यस्माद् प्रतिप्राप्तम्