अप्रकाश

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अप्रकाशः, पुं, (न प्रकाशः नञ्समासः ।) प्रकाशा- भावः । तत्पर्य्यायः । जनान्तिकं २ । इति त्रि- काण्डशेषः ॥ (गुप्तः । अप्रकाशितः । गूढः । “द्विविधांस्तस्करान् विद्यात् परद्रव्यापहारकान् । प्रकाशांश्चाप्रकाशांश्च चारचक्षुर्महीपतिः” ॥ इति मनुः । न प्रकाशते इति अप्रकाशः, पचा- द्यच् । अन्धकारावृतः । अदृश्यः । “प्रकाशश्चाप्रकाशश्च लोकालोक इवाचलः” । इति रघुवंशे । निहितः । प्रच्छादितः । प्रोथितः । “यानि चैवंप्रकाराणि कालाद्भमिर्न भक्षयेत् । तानि सन्धिषु सीमायामप्रकाशानि कारयेत्” ॥ इति मनुः । रहसि । परोक्षं । “नाततायिबधे दोषो हन्तुर्भवति कश्चनः । प्रकाशं वा प्रकाशं वा मन्युस्तम्मन्युमृच्छति” ॥ इति मनुः ।) तद्विशिष्टे त्रि ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अप्रकाश¦ पु॰ न प्रकाशः अभावे न॰ त॰। प्रकाशाभावेगोपने
“अप्रकाशक्रये क्रेतुः स्वामिनश्चाप्यरक्षणादिति” प्रा॰ त॰ ना॰। न॰ ब॰।
“प्रकाशशून्ये त्रि॰
“प्रकाशांश्चाप्रका-शांश्च तस्करान् द्विविधान् विदुः” मनुः। अप्रकाशचौराश्चअपहर्त्तृशब्दे मनूक्ताः

१५

४ पृष्ठे दृश्याः।
“प्रकाशश्चाप्रका-शश्च लोकालोक इवाचल” इति रघुः। [Page0258-b+ 38]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अप्रकाश¦ mfn. (-शः-शा-शं) Hidden, private, not public or displayed, not manifest or evident. E. अ neg. प्रकाश light.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अप्रकाश [aprakāśa], a.

Not shining or bright, dark, wanting in brightness (fig. also); प्रकाशश्चाप्रकाशश्च लोकालोक इवाचलः R.1.68.

Self-illuminated.

Hidden, secret, concealed; सीमायामप्रकाशानि कारयेत् Ms.8.251;9.256. -शम्, -शे ind. In secret, secretly; अहमप्रकाशे तिष्ठामि M.4; सत्यवत्या हस्ते$प्रकाशं निक्षिप्तः V.5 secretly. -शः Indistinctness, secrecy; a secret.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अप्रकाश/ अ-प्रकाश mf( आ)n. not shining , dark

अप्रकाश/ अ-प्रकाश mf( आ)n. not visible , hidden , secret Mn.

अप्रकाश/ अ-प्रकाश mf( आ)n. not manifest or evident

अप्रकाश/ अ-प्रकाश m. indistinctness , darkness Ragh. i , 68.

"https://sa.wiktionary.org/w/index.php?title=अप्रकाश&oldid=487319" इत्यस्माद् प्रतिप्राप्तम्