अप्रचेतस्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अप्रचेतस्¦ न॰ न प्रचेतति प्र + चित--असुन् न॰ त॰। अज्ञाने
“कथाविधात्यप्रचेताः” ऋ॰

१ ,

१२

० ,

१ ।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अप्रचेतस् [apracētas], a. Ved. Deficient in understanding, foolish, stupid; Av.2.128.2.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अप्रचेतस्/ अ-प्रचेतस् mfn. deficient in understanding , foolish RV. AV. xx , 128 , 2.

"https://sa.wiktionary.org/w/index.php?title=अप्रचेतस्&oldid=203457" इत्यस्माद् प्रतिप्राप्तम्