अप्रति

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अप्रति¦ त्रि॰ नास्ति प्रति प्रतिरूपः प्रतिद्बन्द्वी वा यस्य।

१ अत्युत्कृष्टे
“सो अप्रतीनि मनवे पुरूणीन्द्रः” ऋ॰

२ ,

१९

४ ,
“अप्रतीनि उत्कृष्टानि” भा॰

२ प्रतिद्वन्द्विरहिते
“यः एकः इदप्रतिर्मन्यमानः ऋ॰

५ ,

३२ ,

३ ।
“अप्रतिःप्रतिद्वन्द्विरहितः” भा॰।

३ अप्रतिरूपे अनुपमे च

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अप्रति [aprati], a. Ved/

Without opponents or foes, irresistible; य एक इदप्रतिर्मन्यमानः Rv.5.32.3; ˚वीर्य of irresistible prowess.

Unsurpassed, unequalled.-adv. Irresistibly तदुग्रवेगं दिशि दिश्युपर्यधो विसर्पदुत्सर्पदसह्यमप्रति Bhāg.8.7.19.

अप्रति [aprati] ती [tī] कार [kāra], (ती) कार a. Irremediable, helpless, that cannot be remedied or helped; ˚रेयमापदुपस्थिता K.154.-रः Not remedying, non-requital, non-retaliation. यदि मामप्रतीकारम् । Bg.1.46.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अप्रति/ अ-प्रति mfn. without opponents , irresistible RV. BhP.

अप्रति/ अ-प्रति n. irresistibly RV. vii , 83 , 4 and 99 , 5 AV.

"https://sa.wiktionary.org/w/index.php?title=अप्रति&oldid=487337" इत्यस्माद् प्रतिप्राप्तम्