अप्रतिम

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अप्रतिम¦ त्रि॰ नास्ति प्रतिमा उपमा यस्य। अतुल्ये
“अनुपमे-
“त्वामप्रतिमकर्माणमप्रतिद्वन्द्वमाहवे” इति रामायणम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अप्रतिम¦ mfn. (-मः-मा-मं) Unequalled, incomparable. E. अ neg. प्रतिमा simi- litude.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अप्रतिम [apratima] मान [māna], मान a.

Without an equal or parallel, incomparable, matchless, unrivalled; त्वं ह त्यदप्रति मानमोजो Rv.8.96.17. रामस्य पश्याप्रतिमानमोजः Mv.1.62; ˚रूपत्वम्; ˚वीर्य, ˚बुद्धि &c.

Improper; तस्मात्त्वया समारब्धं कर्म ह्यप्रतिमं परैः Rām.6.12.35.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अप्रतिम/ अ-प्रतिम mf( आ)n. unequalled incomparable , without a match.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a son of Uttama Manu. Br. II. ३६. ३९; वा. ६२. ३४.

"https://sa.wiktionary.org/w/index.php?title=अप्रतिम&oldid=487353" इत्यस्माद् प्रतिप्राप्तम्