अप्रतिष्ठित

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अप्रतिष्ठित¦ mfn. (-तः-ता-तं)
1. Unconsecrated.
2. Obscure, uncelebrated.
3. Unsettled, unfixed. E. अ neg. प्रतिष्ठित celebrated, &c. [Page041-b+ 60]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अप्रतिष्ठित [apratiṣṭhita], a. Unsettled, unfixed, uncelebrated, obscure; unconsecrated, unholy. -तः An epithet of Viṣṇu.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अप्रतिष्ठित/ अ-प्रतिष्ठित mfn. id. S3Br. AitBr. TBr.

अप्रतिष्ठित/ अ-प्रतिष्ठित mfn. unlimited BhP. Jain.

"https://sa.wiktionary.org/w/index.php?title=अप्रतिष्ठित&oldid=487364" इत्यस्माद् प्रतिप्राप्तम्