अप्रतीकार

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अप्रतीकार¦ mfn. (-रः-रा-रं)
1. Unresisting, defenceless.
2. Irremediable. m. (-रः)
1. Non-retaliation.
2. Want of remedy or relief. E. अ neg. प्रतीकार counteracting.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अप्रतीकार/ अ-प्रतीकार ([ Mn. xii , 80 Ka1d. ]) mfn. not admitting of any relief or remedy.

अप्रतीकार/ अ-प्रतीकार See. अ-प्रतिकार.

"https://sa.wiktionary.org/w/index.php?title=अप्रतीकार&oldid=487370" इत्यस्माद् प्रतिप्राप्तम्