अप्रमत्त

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अप्रमत्तः, त्रि, (प्र + मद् + क्तः, ततोनञ्समासः ।) अवधानविशिष्टः । सावधानः । यथा, -- “पापात् पराजितो दुःखादप्रमत्तो विधेः सतः” । इति वोपदेवः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अप्रमत्त¦ त्रि॰ प्र + मद--क्त प्रमादवान् विरोधे न॰ त॰। साव-धाने
“निमित्तेषु च सर्व्वेषु अप्रमत्तोभवेन्नर” इति स्मृतिः।
“यतात्मनोऽप्रमत्तस्य द्वादशाहमभोजनम्”
“युक्तश्चैवाप्रमत्तश्चपरिरक्षेदिमाः प्रजाः” इति च मनुः

२ विष्णौ पु॰
“अपांनिधिरध्रिष्ठानमप्रत्तोऽप्रतिष्ठितः” विष्णुसह॰
“अप्रमत्तो-ऽधिकारिभ्यः कर्म्मानुरूपं फलं यच्छन्नप्रमत्तः” इतिभा॰।

२ मद्यादिना प्रमत्तभिन्ने त्रि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अप्रमत्त¦ mfn. (-त्तः-त्ता-त्तं) Careful, attentive, vigilant. E. अ neg. प्रमत्त care- less.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अप्रमत्त [apramatta], a. Not careless or inattentive, careful, attentive, vigilant, watchful; अप्रमत्तो बले कोशे दुर्गे जनपदे तथा (भवेथाः) Rām.2.52.72;3.33.2; युक्तश्चैवाप्रमत्तश्च परि- रक्षेदिमाः प्रजाः Ms.7.142.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अप्रमत्त/ अ-प्रमत्त mfn. not careless , careful , attentive , vigilant S3Br. etc.

"https://sa.wiktionary.org/w/index.php?title=अप्रमत्त&oldid=487385" इत्यस्माद् प्रतिप्राप्तम्