अप्रमाण

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अप्रमाण¦ न॰ न प्रमाणं विरोधे न॰। प्रमाज्ञानभिन्नभ्रमादि-जनके वाक्यादौ। तानि च
“वेदाः प्रमाणं स्मृतयः प्रमाणंधर्मार्थयुक्तं वचनं प्रमाणम्। यस्य प्रमाणं न भवेत् प्रमाणंकस्तस्य कुर्य्याद्वचनं प्रमाणमिति” स्मृत्युक्तवेदादिप्रमाणभिन्नानि चार्वाकादिवचनानि
“नद्यां शिलाः तरन्तोत्यादीनिप्रमाणान्तरविरुद्धार्थकानि वचनानि” च। एवं पित्तादिदुष्टानि इन्द्रियाणि आभासकलितानि लिङ्गानि च।
“प्रमाणत्वाप्रमाणत्वे” इत्यादि मीमांसा।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अप्रमाण [apramāṇa], a.

Unlimited, immeasurable, boundless.

Without authority, proof or weight, unauthorized.

Not regarded as an authority, not trustworthy; आजन्मनः शाठ्यमशिक्षितो यस्तस्याप्रमाणं वचनं जनस्य Ś.5.25.

णम् That which cannot be taken as authority in actions; i. e. a rule, direction &c. which cannot be accepted as obligatory.

Irrelevancy. -Comp. -आभः, -शुभः (pl.) 'of unlimited lustre', N. of a class of deities (with Buddhists). -विद् a. not conversant with evidence, or incapable of weighing evidence.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अप्रमाण/ अ-प्रमाण n. a rule which is no standard of action MBh. S3a1k. etc.

अप्रमाण/ अ-प्रमाण n. (in discussion) a statement of no importance or authority.

"https://sa.wiktionary.org/w/index.php?title=अप्रमाण&oldid=487389" इत्यस्माद् प्रतिप्राप्तम्