अप्रमाद

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अप्रमाद¦ पु॰ न प्रमादः अभावार्थे न॰ त॰।

१ प्रमादाभावे
“अप्रमादेन गन्तव्यं कान्तारेषु नदीषु च” इति
“अप्र-मादश्च कर्त्तव्यः सर्व्वभूतेषु नित्यशः” इति च रामा॰। न॰ ब॰

२ प्रमादशून्ये त्रि॰
“माता च मम कौशल्या। कुशलं चाभिवादयन्। अप्रमादं च वक्तव्यमिति” रामा॰
“प्रमादश्च कर्त्तव्येषु अकर्त्तव्यत्वभ्रमेण ततोनिवृत्तिः। अकर्त्तव्येषु च कर्त्तव्यत्वभ्रमेण तत्र प्रवृत्तिरिति” मञ्जूषादयः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अप्रमाद¦ m. (-दः) Care, vigilance. E. अ neg. प्रमाद carelessness.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अप्रमाद [apramāda], a. Careful, vigilant, cautious, steady. -दः Care, attention, vigilance. -दम् ind. Carefully, attentively, uninterruptedly. -ता The state of being cautious; शौचाक्रोधाप्रमादता Y.3.313. -दिन् a. careful; तस्मै मां ब्रूहि विप्राय निधिपायाप्रमादिने Ms.2.115.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अप्रमाद/ अ-प्रमाद m. care , vigilance MBh. etc.

अप्रमाद/ अ-प्रमाद mfn. " careful , cautious "See. -ताbelow

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a son of Buddhi. Br. II. 9. ६०; वा. १०. ३६.

"https://sa.wiktionary.org/w/index.php?title=अप्रमाद&oldid=487390" इत्यस्माद् प्रतिप्राप्तम्