अप्रयोग

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अप्रयोगः, पुं, (प्र + युज् + घञ्, ततो नञ्समासः) प्रयोगाभावः । अनुल्लेखादिः । यथा । “उक्तार्था- नामप्रयोगः” । इति दुर्गादासः ॥

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अप्रयोगः [aprayōgḥ], Non-application or bad application, nonemployment. अप्रयोगः प्रयोगान्यत्वात् Mbh.1.1.1.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अप्रयोग/ अ-प्रयोग m. non-application

अप्रयोग/ अ-प्रयोग m. the not being in use (of words) Pat.

"https://sa.wiktionary.org/w/index.php?title=अप्रयोग&oldid=487397" इत्यस्माद् प्रतिप्राप्तम्