अप्रशस्त

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अप्रशस्तम्, त्रि, (प्र + शनस् + क्तः, नञ्समासः ।) असत् । अश्रेष्ठं । अविहितं । यथा, -- “अप्रशस्तं निशि स्नानं राहोरन्यत्र दर्शनात्” । इति तिथ्यादितत्त्वे पराशरः ॥ (मूत्रपुरीषादिकं । “अप्रशस्तन्तु कृत्वाप्सु मासमादीत भक्षभुक्” । इति मनुः ।)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अप्रशस्त¦ त्रि॰ न प्रशस्तम् विरोधे न॰ त॰।

१ प्रशस्तभिन्नेअपकृष्टे

२ दुष्टे
“अप्रशस्तञ्च कृत्वाप्सु मासमासीत भैक्षभुक” मनुः।

३ निन्दिते च
“अप्रशस्त निशि स्नानं राहो-रन्यत्र दर्शनादिति” परा॰।

४ क्षीणे
“पान्ति मित्रावरु-णाववद्याच्चयत ईमर्यमोअप्रशस्तान्” ऋ॰

१ ,

१६

७ ,

८ ,
“अप्रशस्तान् क्षीणान्” भा॰। यावत्पदार्थस्य यत्नउचितत्वम् ततोन्यूनत्वे अस्य प्रवृत्तिः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अप्रशस्त¦ mfn. (-स्तः-स्ता-स्तं) Bad, worthless. E. अ neg. प्रशस्त excellent.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अप्रशस्त [apraśasta], a.

Not praiseworthy, worthless, contemptible.

Not approved, forbidden.

(Ved.) Disobedient.

Less, deficient, decayed (क्षीण).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अप्रशस्त/ अ-प्रशस्त mfn. not praised , fameless RV. ii , 41 , 16 and iv , 28 , 4

अप्रशस्त/ अ-प्रशस्त mfn. not good , inferior , worthless

अप्रशस्त/ अ-प्रशस्त n. dirt , natural excretion Mn. xi , 255.

अप्रशस्त/ अ-प्रशस्त mfn. not praised , blamable RV. i , 167 , 8.

"https://sa.wiktionary.org/w/index.php?title=अप्रशस्त&oldid=487403" इत्यस्माद् प्रतिप्राप्तम्