अप्रसन्न

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अप्रसन्नम्, त्रि, (प्र + सद् + क्तः, नञ्समासः ।) आविलं । अनच्छं । इति शब्दरत्नावली ॥ अतुष्टं । यथा, -- “त्वयि प्रसन्ने परशर्म्मभिः किं त्वय्यप्रसन्ने परशर्म्मभिः किं” । इति प्राचीनाः ॥ (अतुष्टः । अप्रफुल्लः । विषण्णः । विरक्तः । प्रतिकूलः । “अप्रसन्नमनाः किं नु सदा मां प्रति वत्सलः” । इति रामायणे ।)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अप्रसन्न¦ त्रि॰ न॰ त॰।

१ प्रसादशून्ये

२ अस्वच्छे

३ चित्त-प्रसादशून्ये

४ स्फूर्त्तिहीने

५ असन्तुष्टे च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अप्रसन्न¦ mfn. (-न्नः-न्ना-न्नं)
1. Turbid, muddy.
2. Displeased, dissatisfied, unfavourable. E. अ neg. प्रसन्न pleased.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अप्रसन्न [aprasanna], a.

Not pleased.

Turbid, muddy. -न्नम् The milk of a cow milked after the 7the day of delivery. Nigh.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अप्रसन्न/ अ-प्रसन्न mfn. not quiet , not clear

अप्रसन्न/ अ-प्रसन्न mfn. turbid , muddy

अप्रसन्न/ अ-प्रसन्न mfn. displeased , unfavourable.

"https://sa.wiktionary.org/w/index.php?title=अप्रसन्न&oldid=487407" इत्यस्माद् प्रतिप्राप्तम्