अप्राप्य

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अप्राप्यम्, त्रि, (प्र + आप् + कर्म्मणि ण्यत्, नञ्- समासः ।) अप्रापणीयम् । अप्राप्तव्यं । प्रपूर्ब्बादाप- धातोः कर्म्मणि ये नञ्समासः ॥

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अप्राप्य/ अ-प्रा mfn. unobtainable MBh. etc.

अप्राप्य/ अ-प्रा mfn. superl.

अप्राप्य/ अ-प्रा ind.p. not having obtained

अप्राप्य/ अ-प्रा not reaching.

"https://sa.wiktionary.org/w/index.php?title=अप्राप्य&oldid=487426" इत्यस्माद् प्रतिप्राप्तम्