अप्रीति

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अप्रीति¦ स्त्री अभावे न॰ त॰।

१ सन्तोषाभावे,

२ दुखे,
“प्रीत्यप्रीतिविषादाः प्रकाशप्रवृत्तिनियमार्थाः” इतिसां॰ का॰।
“प्रीतिः सुखं प्रीत्यात्मकः सत्त्वगुणः, अप्रीति-र्दुखमप्रीत्यात्मकोरजोगुणः” इति सां॰ त॰ कौ॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अप्रीति¦ f. (-तिः)
1. Dislike, aversion.
2. Unfriendliness, enmity. E. अ neg. प्रीति love.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अप्रीतिः [aprītiḥ], f.

Dislike, aversion.

Unfriendly feeling, enmity.

Pain. -Comp. -कर (-री f.)

unkind; unfavourable.

disagreeable, disliked.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अप्रीति/ अ-प्रीति f. dislike , aversion , enmity Mr2icch.

अप्रीति/ अ-प्रीति f. pain.

"https://sa.wiktionary.org/w/index.php?title=अप्रीति&oldid=487435" इत्यस्माद् प्रतिप्राप्तम्