अप्रौढ

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अप्रौढ¦ त्रि॰ न प्रौढः न॰ त॰।

१ अप्रवृद्धे

२ अपटौ च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अप्रौढ¦ mfn. (-ढः-ढा-ढं)
1. Timid, gentle.
2. Immature. f. (-ढा) An un- married girl, or one very recently married, and not come to woman- hood E. अ neg. प्रौढ arrogant.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अप्रौढ [aprauḍha], a.

Not arrogant.

Timid, gentle, not bold.

Not full-grown.

ढा An unmarried girl.

A girl very recently married and not arrived at puberty or womanhood.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अप्रौढ/ अ-प्रौढ mf( आ)n. not arrogant , timid , gentle

अप्रौढ/ अ-प्रौढ mf( आ)n. not capable of (Inf.) Ra1jat.

"https://sa.wiktionary.org/w/index.php?title=अप्रौढ&oldid=203789" इत्यस्माद् प्रतिप्राप्तम्