अप्सरस्

विकिशब्दकोशः तः

[सद्यः पूरयिष्यते]

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अप्सरस् स्त्री-बहु।

अप्सरस्

समानार्थक:अप्सरस्,स्वर्वेश्या

1।1।52।1।1

स्त्रियां बहुष्वप्सरसः स्वर्वेश्या उर्वशीमुखाः। घृताची मेनका रम्भा उर्वशी च तिलोत्तमा। सुकेशीमञ्जुघोषाद्याः कथ्यम्तेऽप्सरसो बुधैः। हाहा हूहूश्चैवमाद्या गन्धर्वास्त्रिदिवौकसाम्.।

स्वामी : इन्द्रः

सम्बन्धि1 : देवः

 : घृताचीनामाप्सरा, मेनकानामाप्सरा, रम्भानामाप्सरा, उर्वशीनामाप्सरा, तिलोत्तमानामाप्सरा, सुकेशीनामाप्सरा, मञ्जुघोषानामाप्सरा

पदार्थ-विभागः : , द्रव्यम्, आत्मा, देवयोनिः

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अप्सरस्¦ f. plur. always (-राः) The nymphs of Swerga, attendants on INDRA. E. अप् water, सृ to go, and असि Una4di affix: or अप्स in the waters, and रस flavour: from their foudness for bathing, or from their being produced at the churning of the ocean.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अप्सरस् [apsaras], f. (-राः, रा). [अद्भ्यः सरन्ति उद्गच्छन्ति, सृ-असुन् Uṇ.4.236; cf. Rām. अप्सु निर्मथनादेव रसात्तस्माद्वर- स्त्रियः । उत्पेतुर्मनुजश्रेष्ठ तस्मादप्सरसो$भवन् ॥ A class of female divinities or celestial damsels who reside in the sky and are regarded as the wives of the Gandharvas. They are very fond of bathing, can change their shapes, and are endowed with superhuman power (प्रभाव). They are called स्वर्वेश्याः and are usually described as the servants of Indra, who, when alarmed by the rigorous austerities of some mighty sage, sends down one of them to disturb his penance, and her mission is generally successful; मेनका$प्सरसां श्रेष्ठा महर्षिणां पिता च ते Mb.1.74.75. cf. या तपोविशेषपरिशङ्कितस्य सुकुमारं प्रहरणं महेन्द्रस्य V.

They are also said to covet heroes who die gloriously on the battle-field; cf. परस्परेण क्षतयोः प्रहर्त्रोरुत्क्रान्तवाय्वोः समकालमेव । अमर्त्यभावे$पि कयोश्चिदासीदेकाप्सरः प्रार्थितयोर्विवादः ॥ R.7.53. Bāṇa mentions 14 different families of these nymphs (see K.136) The word is usually said to be in pl. (स्त्रियां बहुष्वप्सरसः) but the singular, as also the form अप्सराः, sometimes occurs; नियमविघ्नकारिणी मेनका नाम अप्सराः प्रेषिता Ś.1; एकाप्सरः &c. R.7.53 and see Malli. thereon; अनप्सरेव प्रतिभासि V.1.

Direction or the intermediate point of the compass (दिक् च उपदिक् च). -Comp. -तीर्थम् N. of a sacred pool in which the Apsarasas bathe; probably it is the name of a place, see Ś.6. -पतिः lord of the Apsarasas, epithet of Indra. N. of the Gandharva शिखण्डिन्; Av.4.37.7.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अप्सरस्/ अप्-सरस् See. s.v.

अप्सरस्/ अप्-सरस् आस्([ RV. AV. etc. ]) , or अप्-सरा([AV. etc. ]) , f. (fr. 2. अप्+ सृ) , " going in the waters or between the waters of the clouds " , a class of female divinities (sometimes called " nymphs " ; they inhabit the sky , but often visit the earth ; they are the wives of the गन्धर्वs (See. ) and have the faculty of changing their shapes at will ; they are fond of the water ; one of their number , रम्भा, is said to have been produced at the churning of the ocean).

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--Divine dancers born of Muni and कश्यप. Joined Gandharvas in milking the cow Earth; worship Barhi- षद् pitr2s. Love sports with Gandharvas over the Hima- [page१-076+ ५३] layas. फलकम्:F1: M. 6. ४५; १०. २४; १५. 3; २२. ५९; १२०. 1.फलकम्:/F A group of celestial women who often go to Mount कैलास. फलकम्:F2: भा. II. 1. ३६; IV. 6. 9.फलकम्:/F Thirty-four फलकम्:F3: वा. ६९. 4; १०१. २८.फलकम्:/F wait on Indra. फलकम्:F4: भा. VI. 7. 4.फलकम्:/F Joined the gods in offering prayers to Hari. फलकम्:F5: Ib. VII. 8. ३८.फलकम्:/F Take their origin from the sport- ful motion of Hari. फलकम्:F6: Ib. VIII. 5. ४०.फलकम्:/F Danced at the अवतार् of कृष्ण. फलकम्:F7: Ib. X. 3. 6; 4. ११.फलकम्:/F Went to द्वारक with gods and prayed for the return of Hari to वैकुण्ठ. फलकम्:F8: Ib. XI. 6. 3.फलकम्:/F Their association with the wise and the righteous. फलकम्:F9: Ib. XI. १२. 3.फलकम्:/F Welcome कृष्ण back to his own region. फलकम्:F१०: Ib. XI. ३१. 2.फलकम्:/F Were asked by Indra to obstruct the completion of मार्कण्- डेय's तपस्। फलकम्:F११: Ib. XII. 8. १६.फलकम्:/F Dance in front of the Sun god and move with him by turns. फलकम्:F१२: Ib. XII. ११. ४७; Br. II. २३. २७ and ५०.फलकम्:/F Live in Meru: कामदेव was their overlord; फलकम्:F१३: Br. II. १५. ४९; III. 8. १५; 7. २५-26.फलकम्:/F born on earth as १६००० gopis during कृष्ण's अवतार; फलकम्:F१४: Ib. III. ७१. २४३-4; IV. 2. २६.फलकम्:/F sprung from the churning of the ocean; फलकम्:F१५: भा. VIII. 8. 7.फलकम्:/F strew fired grain at the conquering tour of ललिता. फलकम्:F१६: Br. IV. १८. 9.फलकम्:/F Fourteen birth spots for them distinguished. फलकम्:F१७: Ib. IV. ३३. १८-25.फलकम्:/F Once when the Apsaras ladies, all daughters of Agni, were engaged in water sports in मानस, there came नारद. Without saluting him they asked him how to attain the Lord as husband. He gave them a व्रतम् but cursed that they would be sepa- rated from the Lord and become slaves of robbers; became the रेखस् on the body of वामन. फलकम्:F१८: M. ७०. २१-5; २४६. ५४.फलकम्:/F

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


APSARAS : (** Ariṣṭhā, a wife of Kaśyapa, delivered thirteen Apsaras. They were: Alambuṣā, Miśrakeśī, Vidyutparṇā, Tilottamā, Rakṣitā, Rambhā, Manoramā, Keśinī, Subāhu, Surajā, Suratā and Supriyā. Ariṣṭhā gave birth also to four Gandharvas, Hāhā, Hūhū, Atibāhu and Tumburu as mentioned in the following verse.

Ariṣṭāsūta Subhagādevī devarṣitaḥ purā
Alambuṣā miśrakeśī Vidyutparṇā Tilottamā
Aruṇā rakṣitā caiva rambhā tadvat manoramā
Keśinī ca subāhuśca vikhyatau ca hahāhuhū
Tumburuśceti catvāraḥ smṛtāḥ gandharvasattamāḥ.
**) An Apsaras is a nymph (devastrī). These apsarā women were born at the churning of the ocean of Milk. (Vālmīki Rāmāyaṇa, Bālakāṇḍa, Chapter 45, Verse 32 and Viṣṇu Purāṇa, Part I, Chapter 9 and Agni Purāṇa, Chapter 3). There are thousands of Apsaras. (Details given against the names of Apsaras).


_______________________________
*13th word in left half of page 46 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=अप्सरस्&oldid=425289" इत्यस्माद् प्रतिप्राप्तम्