अफल

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अफलः, त्रि, (नास्ति फलं वृक्षीत्पन्नं धर्म्मोत्पन्नं वा यस्य सः ।) विफलः । निष्फलः । इति हेमचन्द्रः ॥ फलकाले अनुत्पन्नफलकवृक्षः । तत्पर्य्यायः । बन्ध्यः २ अवकेशी ३ । इत्यमरः ॥ झावुकवृक्षः । इति शब्दचन्द्रिका ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अफल वि।

ऋतावपि_फलरहितसस्यः

समानार्थक:वन्ध्य,अफल,अवकेशिन्

2।4।7।1।2

वन्ध्योऽफलोऽवकेशी च फलवान्फलिनः फली। प्रफुल्लोत्फुल्लसंफुल्लव्याकोशविकचस्फुटाः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, वृक्षः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अफल¦ त्रि॰ नास्ति फलं पुष्पप्रभवं धर्म्मप्रभवं सुखादिकं वा यस्य।

१ बन्ध्ये फलकाले फलशून्ये (रां डावृक्षे)

२ धर्मकार्यसुखादि-शून्ये

३ निष्फले च।
“यथा षौण्डऽफलः स्त्रीषु यथागौर्गवि चाफला। यथा चाज्ञेऽफलं दानं तथा विप्रोऽनृ-चो{??}फल इति” मनुः। अफलं दानमाह ममुः
“धूर्त्ते वन्दिनिमल्ले च कुवैद्ये कितवे शठे चाटचारणदासेषु दत्तं भवतिनिष्फलमिति” हारीतः।
“अथासद्द्रव्यदानमस्वर्ग्यं दत्त्वापरितप्यते तर्ह्यदानमफलं यच्चोपकारिणे ददाति यच्चतन्मात्रं परिक्लिष्टं यच्च सोपधं ददाति अन्यश्रावितमल्पंयच्चापात्राय ददाति अनिष्टदानं स्रवति यच्च दत्त्वाप्रकीर्त्त्यते स्मयदानं यच्चाश्रद्धया ददाति क्रोधाद्राक्षसंयच्चाक्रुश्य ददाति दत्त्वा वा क्रोशति असत्कृतं पैशाचंयच्चावज्ञातं ददाति बावजानीते मुमूर्षोस्तामसं यच्चाप्रकृतोददाति”।
“एतैर्दानोपसर्गैरुपसृष्टं दानमप्रशस्तमस्वर्ग्य-मयशस्यमध्रुवफलं भवत्यल्पफलं वा रघु॰ (झाउ)।

४ झावुकवृक्षेपु॰ तस्य फलशून्यत्वात्तथात्वम्। नास्ति फलमिव वृषणावस्य।

५ इन्द्रे! स हि गौतमशापात् वृषणशून्योमेषवृषणश्चासीत्यथोक्तं रामायणे
“नित्यं पुष्पफलोपेतैः पादपैरूपशोभिते॥ सचेह तप आतिष्ठदहल्यासहितो मुनिः। संवत्सरसहस्राणिबहूनि रघुनन्दन!॥ तस्यान्तरं विदित्वाथ कामार्तस्त्रिदि-वेश्वरः। मुनिवेशधरो भूत्वा सोऽहल्यामिदमब्रवीत्॥ ऋतुकालः प्रतीक्ष्योऽपि न प्रतोक्षे सुमध्यमे। संगमं शोघ्र-मिच्छामि पृथुश्रोणि! सह त्वया॥ मुनिवेशधरं शक्रं साज्ञात्वापि परंतप!। मतिं चकार दुर्मेधा देवराजकूतुह-तात्” इत्युपृक्रम्यः॥
“सोऽपि दृष्ट्वैव देवेन्द्रं मुनिवेशधरं[Page0268-b+ 38] मुनिः॥ दुर्वृत्तं वृत्तसंपन्नो रोषाद्वचनमब्रवीत्। ममरूपं समास्थाय कृतवानसि दुर्मते!॥ अकर्तव्यमिदंयस्मात्तस्मात् त्वं विफलो भव। गौतमेनैवमुक्तस्य सरोषेणमहात्मना॥ पेततुर्वृषणौ भूमौ सहस्राक्षस्य राघव!। व्यथितः स तदा चासीद्धतौजा विफलीकृतः॥ धर्षित-स्तपसोग्रेण कश्मलं चापि सोऽविशत्” इत्युक्त्वा।
“गौतमक्रोधमुत्पाद्य सुरकार्यं चिकीर्षुणा॥ अफलोऽहं कृतस्तेनक्रोधात् सा च निराकृता। शापदोषेण तेनास्यतपोविघ्नः कृतो मया॥ तन्मां सुरगणाः! सर्वे! सर्षिसंघाः!सचारणाः। सुरकार्यार्थमफलं सफबं कर्तुमर्हथ॥ शतक्रतोर्वचः श्रुत्वा देवा अग्निपुरोगमाः। ऊचुः पितृगणान्वाक्यमिदं तत्र समागतान्॥ एष मेषः सवृषणःशक्रश्चा-वृषणीकृतः। अस्येमौ वृषणौ च्छित्त्वा महेन्द्राय प्रयच्छत॥ अफलस्तु कृतो मेषः परां तुष्टिमुपैष्यति। भवतामुपयोगेनतच्चास्य सुमहत् फलम्॥ तस्मान्मेषस्य वृषणौ च्छ्रित्त्वेमौदातुमर्हत। इन्द्राय सुरकार्यार्थं विफलाय पितामहाः!॥ श्रुत्वाथाग्निपुरोगाणां देवानां पितरो वचः। उत्कृत्य मेष-वृषणाविन्द्रायोपददुस्तदा॥ ततःप्रभृति कावुत्स्थ! पितरःकव्यभोजिनः। अफलं भुञ्जते मेषं सफलं तु न भुञ्जते॥ इन्द्रश्च मेषवृषणस्ततःप्रभृति राघव! गौतमस्य प्रभावेनबभूवामिततेजसः” रामा॰॥

६ मेषे च तस्य वृषणेनशक्रवृषणकरणात्तस्य तथात्वम् नास्ति फलं यस्याः जाति-त्वेऽपि
“फलान्नञ” इति पा॰ ग॰ अजादित्वात् टाप्।

७ घृतकुमार्य्याम्

८ भूम्याकल्याञ्च स्त्री तयोः फलशून्य-त्वात्तथात्वम्। फलं प्रयोजनम्

९ तच्छून्ये त्रि॰।
“अन्यथाते वर्त्तमानस्याधर्म्मोभवतत्यफला च विद्या” सुश्रु॰।
“यथा षण्ड इत्यादि” मनुः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अफल¦ mfn. (-लः-ला-लं)
1. Unfruitful, barren.
2. Vain, unproductive. f. (-ला)
1. The aloe plant, (Aloes perfoliata.)
2. Another plant, (Flacoartia cataphracta.) E. अ neg. फल fruit. [Page042-b+ 60]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अफल [aphala], a. [न. ब.]

Unfruitful, fruitless, barren (lit. & fig.); याः फलिनीर्या अफलाः Rv.1.97.15. ˚ला ओषधयः, ˚लं कार्यम् &c.

Unproductive, useless, vain; यथा षण्ढो$- फलः स्त्रीषु यथा गौर्गवि चाफला । यथा चाज्ञे$फलं दानं तथा विप्रो$- नृचो$फलः Ms.2.158.

Deprived of virility, castrated; emasculated; अफलो$हं कृतस्तेन क्रोधात्सा च निराकृता Rām.1. 49.3.

लः N. of a plant (Mar. झाबुक) Tamarix Indica

A goat. -ला The Aloe plant (Mar. घृतकुमारी कोरफड); another plant (Mar. भूम्यामलकी). -Comp. -आकाङ्क्षिन्, -प्रेप्सु a. one who desires no reward (for his labours), disinterested; अफलाकाङ्क्षिभिर्यज्ञः क्रियते ब्रह्मवादिभिः Mb.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अफल/ अ-फल mf( आ)n. unfruitful , barren RV. x , 97 , 15 , etc.

अफल/ अ-फल mf( आ)n. vain , unproductive RV. x , 71 , 5 , etc.

अफल/ अ-फल mf( आ)n. deprived of virility R. i , 49 , 1 and 11

अफल/ अ-फल m. Tamarix Indica

अफल/ अ-फल m. Flacourtia Cataphracta.

"https://sa.wiktionary.org/w/index.php?title=अफल&oldid=487445" इत्यस्माद् प्रतिप्राप्तम्