अबद्ध

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अबद्धम्, त्रि, (बन्ध + क्तः, नञ्समासः ।) प्रकृतानु- पयोगिवचनं । समुदायार्थशून्यवाक्यं । अनर्थक- कथा । इत्यमरः ॥ (“जरद्गवः कम्बलपादुकाभ्यां । द्वारि स्थितो गायति मङ्गलानि ॥ तं ब्राह्मणी पृच्छति पुत्त्रकामा । राजन् रुमायां लशुनस्य कोऽर्थः” ॥ इत्याद्यस्य विषयः । अनियन्त्रितः । स्वाधीनः । मुक्तः ।) बन्धनशून्यं ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अबद्ध नपुं।

अन्योन्यविरुद्धवचनम्

समानार्थक:विप्रलाप,विरोधोक्ति,अबद्ध,अनर्थक

1।6।20।2।2

लुप्तवर्णपदं ग्रस्तं निरस्तं त्वरितोदितम्. अम्बूकृतं सनिष्टीवमबद्धं स्यादनर्थकम्.।

पदार्थ-विभागः : , गुणः, शब्दः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अबद्ध¦ त्रि॰ बन्ध--क्त न॰ त॰।

१ असंबद्धे

२ अन्वयबोधयोग्यता-शून्ये परम्परविरुद्धे वाक्ये च यथा
“यावज्जीवमहं मौनीब्रह्मचारी च मे पिता माता तु मम बन्ध्यासीदपुत्रश्चपितामहः” इत्यादि वाक्यम्।

३ बद्धभिन्ने मुक्ते च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अबद्ध¦ mfn. (-द्धः-द्धा-द्धं) Unmeaning or nonsensical discourse.
2. Unbound, at liberty. E. अ neg. बद्ध bound, connected.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अबद्ध [abaddha] द्धक [ddhaka], द्धक a.

At liberty; not bound or restrained.

Unmeaning, nonsensical, absurd, contradictory;e. g. यावज्जीवमहं मौनी ब्रह्मचारी च मे पिता । माता तु मम वन्ध्यासीदपुत्रश्च पितामहः ॥ (contradictory); जरद्गवः कम्बल- पादुकाभ्यां द्वारि स्थितो गायति मङ्गलानि (v. l. मत्तकानि) । तं ब्राह्मणी पृच्छति पुत्रकामा राजनगर्यां लवणस्य को$र्घः ॥ Rāyamukuta on Ak. -द्धः Improper, impossible thing; नापध्यायेन्न स्पृहयेन्नाबद्धंचिन्तयेदसत् Mb.12.215.9. -Comp. -मुख a. foulmouthed, abusive, scurrilous.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अबद्ध/ अ-बद्ध mfn. unbound , unrestrained , at liberty TS. etc.

अबद्ध/ अ-बद्ध mfn. unmeaning , nonsensical N.

"https://sa.wiktionary.org/w/index.php?title=अबद्ध&oldid=487453" इत्यस्माद् प्रतिप्राप्तम्