अबला

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अबला, स्त्री, (नास्ति बलं यस्याः सा ।) नारी । इत्यमरः ॥ (“तस्मिन्नद्रौ कतिचिदबलाविप्रयुक्तः स कामी” । इति मेघदूते ।)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अबला स्त्री।

स्त्री

समानार्थक:स्त्री,योषित्,अबला,योषा,नारी,सीमन्तिनी,वधू,प्रतीपदर्शिनी,वामा,वनिता,महिला,वासिता,वशा

2।6।2।1।3

स्त्री योषिदबला योषा नारी सीमन्तिनी वधूः। प्रतीपदर्शिनी वामा वनिता महिला तथा॥

अवयव : आर्तवम्,स्त्रीस्तनम्

पति : पुरुषः

सम्बन्धि2 : स्त्रीकट्याः_पश्चाद्भागः,स्त्रीकट्याः_अग्रभागः,स्त्रीयोनिः

वैशिष्ट्यवत् : स्त्रीणाम्_श्रृङ्गारभावजाः_क्रिया

 : पत्नी, नर्तकी, स्त्रीविशेषः, कोपनस्त्री, अत्यन्तोत्कृष्टस्त्री, पट्टमहिषी, राजभार्या, पतिपुत्रातिमती, पतिव्रता, प्रथममूढा, स्वेच्छाकृतपतिवरणा, दोषवारणकृतकुलरक्षास्त्री, कन्या, अदृष्टरजस्का, प्रथमप्राप्तरजोयोगा, यौवनयुक्ता, पुत्रभार्या, प्राप्तयौवना_पितृगेहस्था, धनादीच्छायुक्ता, मैथुनेच्छावती, या_कान्तेच्छयारतिस्थानं_गच्छती_सा, स्वैरिणी, अपत्यरहिता, पतिपुत्ररहिता, विधवा, सखी, सुमङ्गली, पक्वकेशी, स्वयम्ज्ञात्री, प्रशस्तबुद्धी, शूद्रस्यभार्या, शूद्रजातीया, आभीरी, वैश्यजातीया, क्षत्रियजातीया, स्वयम्विद्योपदेशीनी, स्वयम्मन्त्रव्याख्यात्री, आचार्यभार्या, वैश्यपत्नी, क्षत्रियपत्नी, विद्योपदेष्टृभार्या, वीरस्य_भार्या, वीरस्य_माता, प्रसूता, नग्ना, दूती, अर्धवृद्धा_काषायवसना_अधवा_च_स्त्री, परवेश्मस्था_स्ववशा_शिल्पकारिका_च_स्त्री, कृष्णकेशी_प्रेष्यान्तःपुरचारिणी_च_स्त्री, वेश्या, जनैः_सत्कृतवेश्या, परनारीं_पुंसा_संयोजयित्री, शुभाशुभनिरूपिणी, रजस्वला, गर्भवशादभिलाषविशेषवती, रजोहीना, गर्भिणी, द्विवारमूढा, द्व्यूढाप्रधानभार्यः, जननी, भगिनी, भर्तृभगिनी, परस्परम्_भ्रातृभार्या, भ्रातृपत्निः, मातुलभार्या, पत्युर्वा_पत्न्याः_वा_माता, अतिबालिका, द्वारस्था_योषित्, नटी, परद्रोहकारी

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अबला/ अ-बला f. a woman S3a1k. etc.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a sister of दत्तात्रेय and दुर्वासास्; a ब्रह्मवादिनी. वा. ७०. ७६. [page१-077+ २४]

"https://sa.wiktionary.org/w/index.php?title=अबला&oldid=487462" इत्यस्माद् प्रतिप्राप्तम्