अबाध

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अबाधम्, त्रि, (नास्ति बाधा यस्य तत् ।) बाधशून्यं । अनिवारितं । तत्पर्य्यायः । निरर्गलं २ । इत्यमरः । अनर्गलं ३ उच्छृङ्खलं ४ उद्दाम ५ अनियन्त्रितं ६ निरङ्कुशं ७ । इति हेमचन्द्रः ॥ बाधा पीडा तया हीनञ्च ॥ (अङ्कशास्त्रे त्रिभुजांशविशेषः । अस्फु- टत्वं । अविष्पटता । जटिलीभावः ।)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अबाध वि।

अबाधितम्

समानार्थक:अबाध,निरर्गल

3।1।83।2।3

उच्चावचं नैकभेदमुच्चण्डमविलम्बितम्. अरुन्तुदस्तु मर्मस्पृगबाधं तु निरर्गलम्.।

पदार्थ-विभागः : , द्रव्यम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अबाध¦ पु॰ अभावे न॰ त॰।

१ बाधाभावे

२ प्रतिबन्धाभावे। नास्ति बाधो यस्य।

३ बाधशून्ये त्रि॰। बाधश्च असत्त्वंस चानुमापकहेतौ दोषभेदः वह्यभाववध्रदत्वं हि बाधदोषः यत्सत्त्वेऽनुमितेः प्रतिबन्धः तस्य हेतुदूषकत्वमितिनैया॰। नास्ति बाधा पीडायस्य।

४ पीडाशून्ये त्रि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अबाध¦ mfn. (-धः-धा-धं)
1. Unobstructed, unrestrained.
2. Free from pain. f. (-धा)
1. Segment of the base of a triangle.
2. Indistinctness, per- plexity. E. अ neg. and बाध to oppose, अच् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अबाध [abādha], a. Unrestrained, unobstructed.

Free from pain. -धा The segment of the base of a triangle.

धः Non-obstruction.

Non-refutation.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अबाध/ अ-बाध mfn. unobstructed , unrestrained

अबाध/ अ-बाध mfn. free from pain

अबाध/ अ-बाध f. = अ-बधाSee.

"https://sa.wiktionary.org/w/index.php?title=अबाध&oldid=487465" इत्यस्माद् प्रतिप्राप्तम्