अबुद्धि

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अबुद्धि¦ स्त्री अभावे न॰ त॰।

१ ज्ञानाभावे यस्य यद्रूपेण ज्ञानमुचितं

२ तथाज्ञानाभावे।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अबुद्धि¦ f. (-द्धिः) Ignorance. mfn. (-द्धिः-द्धिः-द्धि) Ignorant, stupid. E. अ neg. बुद्धि understanding.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अबुद्धिः [abuddhiḥ], f.

Want of understanding (अविद्या); अबुद्धिरज्ञानकृता प्रबुद्धया कृष्यते मनः Mb.12.24.4.

Ignorance, stupidity; ˚मत् foolish, ignorant. a. Ignorant, dull-witted, stupid. -Comp. -पूर्व, -पूर्वक a.

not preceded by knowledge or consciousness; not wanton or intentional.

beginning with non-intelligence. (-र्वम् -र्वकम्) adv. unconsciously, ignorantly.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अबुद्धि/ अ-बुद्धि f. want of understanding

अबुद्धि/ अ-बुद्धि f. ignorance

अबुद्धि/ अ-बुद्धि f. stupidity

अबुद्धि/ अ-बुद्धि mfn. ignorant , stupid

"https://sa.wiktionary.org/w/index.php?title=अबुद्धि&oldid=487474" इत्यस्माद् प्रतिप्राप्तम्