अबुध

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अबुध¦ पु॰ विरोधे अप्राशस्त्ये वा न॰ त॰।

१ बुधभिन्ने मूर्खे

२ अल्पज्ञाने च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अबुध¦ mfn. (-धः-धा-धं) Stupid, foolish, a fool. E. अ neg. बुध wise.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अबुध/ अ-बुध mfn. ([ S3Br. xiv ])stupid , foolish

अबुध/ अ-बुध m. ( अ-बुध)a fool Hit.

"https://sa.wiktionary.org/w/index.php?title=अबुध&oldid=487475" इत्यस्माद् प्रतिप्राप्तम्