अबुध्न

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अबुध्न¦ न॰ नास्ति बुध्नं मूलमस्य।

१ मूलशून्ये अन्तरिक्षे
“अबुध्ने राजा वरुणो बलस्योर्द्ध्वम्” ऋ॰

१ ,

२४ ,

७ ,
“अबुध्नेमूलशून्ये अन्तरिक्षे” भा॰।

२ मूलशून्यमात्रे करकादौ त्रि॰।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अबुध्न [abudhna], a. Having no bottom or root, bottomless. अबुध्ने राजा वरुणो वनस्य ऊर्ध्वं स्तूपं ददते पूतदक्षः Rv.1.24.7.-ध्नम् Ved. The air or intermediate region; अभिगन्धर्वम- तृणदबुध्नेषु रजःसु आ Rv.8.77.5.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अबुध्न/ अ-बुध्न mfn. bottomless RV. i , 24 , 7 and viii , 77 , 5.

"https://sa.wiktionary.org/w/index.php?title=अबुध्न&oldid=487476" इत्यस्माद् प्रतिप्राप्तम्