अबोध

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अबोधः, पुं, (बुध + भावे घञ्, नञ्समासः ।) अज्ञानं । यथा । “निसर्गदुर्बोधमबोधविक्लवाः” । इति भारविः ॥ बहुव्रीहौ त्रि ॥ (अज्ञानः । मूढः ॥ अनभिज्ञः । हतबुद्धिः । किङ्कर्त्तव्यविमूढः ।)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अबोध¦ पु॰ अभावे न॰ त॰।

१ बोधाभावे अज्ञाने
“निसर्ग-दुर्बोधमबोधविक्लवाः” किरा॰। न॰। ब॰।

२ बोधरहिते त्रि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अबोध¦ m. (-धः) Ignorance, stupidity. mfn. (-धः-धा-धं)
1. Ignorant, stupid.
2. Puzzled, perplexed. E. अ neg. बोध knowledge.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अबोध [abōdha], a.

Ignorant, foolish, stupid.

Perplexed. puzzled.

धः Ignorance, stupidity, want of understanding; ˚धोपहताश्चान्ये Bh.3.2; निसर्गदुर्बोधमबोधविक्लवाः क्व भूपतीनां चरितं क्व जन्तवः Ki.1.6.

Not knowing or being aware of. जलदकालमबोधकृतं दिशामप रथाप रथावयवायुधः Śi. 6.41 -Comp. -गम्य a. incomprehensible, inconceivable.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अबोध/ अ-बोध m. non-perception

अबोध/ अ-बोध m. ignorance , stupidity

अबोध/ अ-बोध mfn. ignorant , stupid

अबोध/ अ-बोध mfn. puzzled , perplexed.

"https://sa.wiktionary.org/w/index.php?title=अबोध&oldid=487477" इत्यस्माद् प्रतिप्राप्तम्