अब्धि

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अब्धिः, पुं, (आपो जलानि धीयन्तेऽत्र, अप् + धा + अधिकरणे किः, उपपदसमासः ।) समुद्रः । इत्यमरः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अब्धि पुं।

समुद्रः

समानार्थक:समुद्र,अब्धि,अकूपार,पारावार,सरित्पति,उदन्वत्,उदधि,सिन्धु,सरस्वत्,सागर,अर्णव,रत्नाकर,जलनिधि,यादःपति,अपाम्पति

1।10।1।1।2

समुद्रोऽब्धिरकूपारः पारावारः सरित्पतिः। उदन्वानुदधिः सिन्धुः सरस्वान्सागरोऽर्णवः॥

अवयव : तरङ्गः,महातरङ्गः,अब्ध्यम्बुविकृतिः

 : समुद्रविशेषः, क्षारसमुद्रः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, स्थानम्, प्राकृतिकस्थानम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अब्धि¦ पु॰ आपो धीयन्तेऽस्मिन् धा--आधारे कि उप॰ स॰।

१ सरोवरे

२ समुद्रे च स च जम्बूद्वीपपूर्ब्बापरादिवर्त्तिताभेदेन चतुर्विधः यथोक्तं भागवते
“तत्र चतुर्द्धा विभज्यमाना-चतुर्भिर्नाभमिश्वतुर्दिशमभिष्यन्दन्ती नदनदीपतिमेवाभि-[Page0272-b+ 38] निविशति, सीतालकनन्दावङ्कुर्भद्रेति। सीता तु ब्रह्मसद-नात् केशराचलादिशिखरेभ्योऽधोऽधःप्रसवन्ती गन्ध-मादनमूर्द्ध्वसु पतित्वान्तरेण भद्राश्वं वर्षं प्राच्यां दिशि क्षारसमुद्रमभिप्रविशति। एवं माल्यवच्छिखरान्निष्पतन्ती ततउपरतवेगा केतुमालमभिवङ्क्षु प्रतीच्यां दिशि संरित्पतिंप्रविशति। भद्रा चोत्तरतोमेरुशिखरतो निपतिता गिरिशिखराद्गिरिशिखरमतिहाय शृङ्गवतः शृङ्गादवस्यन्दमानाउत्तरांस्तु कुरूनभित उदोच्यां दिशि लवणार्णवं प्रविशति। तथैवालकनन्दा दक्षिणेन ब्रह्मसदनाद्बहूनि गिरिकूटानिअतिक्रम्य हेमकूटहिमकूटान्यतिरमसरंहसालुठन्ती भारत-मभिवर्षं दक्षिणस्यां दिशि लवणजलघिमभिप्रविशति” अतएव ततसंख्यातुल्यसंख्याकचतुःसंख्याबोधकताऽस्य।
“पञ्चपञ्चयुगषट्कलोचनद्व्यब्धिषड्गुणमिता

६४

२२

६२

५५ गुरो-र्मता”।
“खाष्टाब्दयो (

४८

० )ऽष्टाक्षगजेषुदिग्द्विपद्विपाब्धयः

४८

८१

०५

८५

८ , इति च सि॰ शि॰। सप्तद्वीपान्तरालस्थलवणादिभेदात् सप्तविधोऽपि यथोक्तं सि॰ शि॰
“भूमेरधेक्षारसिन्धोरुदक्स्थं जम्बूद्वीपं प्राहुराचार्य्यवर्य्याः। अर्द्धेऽन्यस्मिन् द्वीपषट्कस्य याम्ये क्षारक्षीराद्यम्बुघीनांनिवेशः। लवणजलधिरादौ दुग्धसिन्धुश्च तस्मादमृतममृतरश्मिः श्रीश्च यस्माद्बभूव। महितचरणपद्मः पद्मजन्मा-दिदेवैर्वसति सकलवासो वासुदेवश्च यत्र। दध्नो घृतस्ये-क्षुरसस्य तस्मान्मद्यस्य च स्वादुजलस्य चान्त्यः। स्वादू-दकान्तर्बडवानलोऽसौ पाताललोकाः पृथिवीपुटानि”। तेषाञ्च द्वीपद्वयान्तरालस्थितिमूलम् अब्धद्वीपाशब्दे दृश्यम्तेन तत्संख्यातुल्यसप्तसंख्यकेऽप्यस्य क्वचित् प्रवृत्तिःअतएव सप्तद्वीपेत्यर्थे अब्दिद्वीपेति प्रयुक्तम्।
“चतुरःसप्त वाम्बुधीन्” वाग्भटालङ्कारः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अब्धि¦ m. (-ब्धिः) The ocean. E. अब् substituted for अप् water; धि from धा to have, and कि aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अब्धिः [abdhiḥ], [आपः धीयन्ते अत्र, धा-कि]

The ocean, receptacle of water; (fig. also) दुःख˚, कार्य˚, ज्ञान˚ &c.; store or reservoir of anything.

A pond, lake.

(In Math.) A symbolical expression for the number 7; sometimes for 4. -Comp. -अग्निः the submarine fire.

कफः, फेन: froth, foam.

the cuttle-fish bone, being regarded as the froth of the ocean. -ज a. born in the ocean. (-जः)

the moon.

The conch. -जम् Salt. (-जौ) (dual) N. of the Aśvins.

(जा) spirituous liquor (produced from the ocean).

the Goddess Lakṣmī. -झषः a sea-fish.-डिण्डिरः froth, foam.

द्वीपा the earth.

a portion of land surrounded by the ocean. -नगरी N. of Dwārakā, the capital of Kṛiṣṇa.

नवनीतकः the moon (the butter of the ocean). -मण्डूकी the pearloyster. -शयनः N. of Viṣṇu (so called from his resting in the ocean at the destruction and renovation of the world). -सारः a gem.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अब्धि/ अब्-धि m. ( धा) , a pond , lake L.

अब्धि/ अब्-धि m. the ocean Hit. etc.

अब्धि/ अब्-धि m. (hence) the numeral 4.

"https://sa.wiktionary.org/w/index.php?title=अब्धि&oldid=487486" इत्यस्माद् प्रतिप्राप्तम्