अभक्त

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभक्त¦ त्रि॰ भज--सेवायां विभागे च कर्त्तरि कर्म्मणि वा क्तन॰ त॰।

१ असेवके।
“भक्तमभक्तमवोव्यन्तः” इति ऋ॰

१ ,

१२

७ ,

५ ।

२ अपृथक्कृते च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभक्त¦ mfn. (-क्तः-क्ता-क्तं) Not believing, not attached to. E. अ neg. भक्त attached.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभक्त [abhakta], a.

Not devoted or attached.

Nto connected with, detached.

Not worshipping.

Unaccepted.

Not eaten.

Not received as a share; यस्मै धायुरदधा मर्त्यायाभक्तम् Rv.3.3.7. -क्तम् Not food; ˚छन्दस्, ˚रुच् want of appetite.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभक्त/ अ-भक्त mfn. not received as a share RV. i , 129 , 5 and iii , 30 , 7

अभक्त/ अ-भक्त mfn. not attached to , detached , unconnected with

अभक्त/ अ-भक्त mfn. not eaten.

"https://sa.wiktionary.org/w/index.php?title=अभक्त&oldid=487508" इत्यस्माद् प्रतिप्राप्तम्