अभद्र

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभद्र¦ न॰ विरोधे न॰ त॰। सुखभिन्ने दुःखे

१ न॰ ब॰।

२ मङ्गलभिन्ने अमङ्गले च

३ तत्साधने

४ तदाश्रये च त्रि॰।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभद्र [abhadra], a. Inauspicious, bad, evil, ill, wicked.

द्रम् Evil, sin, wickedness.

Sorrow.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभद्र/ अ-भद्र mfn. inauspicious , mischievous

अभद्र/ अ-भद्र n. mischief.

"https://sa.wiktionary.org/w/index.php?title=अभद्र&oldid=487516" इत्यस्माद् प्रतिप्राप्तम्