अभव

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभव¦ पु॰ भव उत्पत्तिः अभावे न॰ त॰।

१ भवाभावे जन्मा-भावे
“मत्त एव भवाभवौ” गीता।

२ विनाशे
“भवायसर्वभूतानामभवाय च रक्षसाम्” रामा॰।

७ ब॰।

३ मोक्षे
“प्राप्तुमभवमभिवाञ्छसि वा” किरा॰ शिवभिन्ने पु॰

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभव¦ m. (-वः)
1. End of the world, liberation from the world.
2. Non- existence. mfn. (-वः-वा-वं) Non-existent. E. अ neg. भव being.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभवः [abhavḥ], 1 Non-existence; मत्त एव भवाभवौ Mb.

Absolution, final beatitude; प्राप्तुमभवमभिवाञ्छति वा Ki.12. 3,18.27.

End or destruction; अद्यैव सर्वभूतानां रक्षसा- मभवाय च Rām.3.64.56. सुखं च दुःखं च भवाभवात्मकम् Mb.3. 295.1.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभव/ अ-भव m. non-existence

अभव/ अ-भव m. destruction , end of the world.

"https://sa.wiktionary.org/w/index.php?title=अभव&oldid=487530" इत्यस्माद् प्रतिप्राप्तम्