अभाग

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभाग¦ पु॰ न भागः अभावे न॰ त॰।

१ भागाभावे। [Page0282-a+ 38] भागश्च एकदेशः दायादग्राह्यघनाद्यञ्च

७ ब॰। तच्छूत्ये पूर्ण्णेर्निटाये च त्रि॰।
“यो ज्येष्ठोविनिकुर्व्वीत लोभाद्भ्रातॄन् यवी-यसः। सोऽज्येष्ठः स्यादभागश्च नियन्तव्यश्च राजमिः” मनुः
“यं भागिनं निर्भजन्त्यथ यमभागं निर्भजन्ति” शत॰ ब्रा॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभाग¦ mfn. (-गः-गा-गं) Not sharing or dividing. E. अ neg. भाग a share.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभाग [abhāga], a.

Without a share (of inheritance). Rv. 1.83.5.

Undivided.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभाग/ अ-भाग mf( आ)n. having no share RV. x , 83 , 5 , etc.

"https://sa.wiktionary.org/w/index.php?title=अभाग&oldid=487533" इत्यस्माद् प्रतिप्राप्तम्