अभिकाम

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिकाम¦ त्रि॰ अभिकामयते अभि + कम--णिङ्--अच्।

१ काम-यमाने
“याचे त्वामभिकामाहं तस्मात् कुरु मम प्रियम्” भा॰ आ॰ प॰। मावे घञ्। अभिलाषे पु॰
“मनमाप्यभि-कामस्य कुरुक्षेत्रं युधिष्ठिर! भा॰ ब॰ प॰ अभिकामादागतःठञ् आभिकामिकः अभिलाषात् प्राप्ते त्रि॰ स्त्रियां ङीप्।
“गुणैश्चानुपमैर्युक्तः समस्तैराभिकामिकैः” भा॰ शा॰ प॰।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिकाम [abhikāma], a. [कम्-अच् or अभिवृद्धः कामो यस्य] Affectionate, loving, desirous, wishing for, हृष्टमस्माकमत्यन्तमभिकामं च नः सदा (प्रह्वम्) Mb.6.76.2. lustful, with the object of love in acc. or in comp.; याचे त्वामभिकामाहम् Mb. कामाभिकाममनु यः प्रपतन्नसङ्गात् Bhāg.7.9.28.

म Affection, love.

Wish, desire. -मम् ind. Longingly, with desire.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिकाम/ अभि-काम m. ( ifc. f( आ). )affection , desire , N. BhP.

अभिकाम/ अभि-काम mf( आ)n. , affectionate , loving , desirous (with acc. or ifc. )

"https://sa.wiktionary.org/w/index.php?title=अभिकाम&oldid=487549" इत्यस्माद् प्रतिप्राप्तम्