अभिक्रम

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिक्रमः, पुं, (अभि + क्रम + घञ् । नोदात्तेति वृद्ध्यभावः । अभिक्रम्यते कर्म्मणा प्रारभ्यते इति व्युत्पत्त्या कर्म्मारब्धफले प्रारम्भे च ।) अभीतयो- धादेर्युद्धे शत्रुसम्मुखगमनं । आरोहणं । इति हेमचन्द्रः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिक्रम पुं।

निर्भीकयायिः

समानार्थक:अभिक्रम

2।8।96।2।1

स्यादासारः प्रसरणं प्रचक्रं चलितार्थकम्. अहितान्प्रत्यभीतस्य रणे यानमभिक्रमः॥

अवयव : शत्रौ_ससैन्यगमनम्

पदार्थ-विभागः : , क्रिया

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिक्रम¦ पु॰ अभि + क्रम--भावे घञ् अवृद्धिः।

१ आरम्भे,

२ आरोहणे

३ यद्धाय, शत्रुसंम्मुखयाने च। कर्मणिघञ्।

४ आरब्धे
“नेहाभिक्रमनाशोऽस्ति प्रत्ययवायो नविद्यते” गीता। आधार घञ्।

५ युद्धे।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिक्रम¦ m. (-मः) Assault, attack, invasion.
2. Mounting, ascending. E. अभि before or beyond, क्रम to go, and घञ् affix, see अतिक्रम।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिक्रमः [abhikramḥ], 1 Beginning, attempting, an undertaking; नेहाभिक्रमनाशो$स्ति प्रत्यवायो न विद्यते Bg.2.4.

A determined attack or onset, assault, onslaught.

Ascending, mounting.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिक्रम/ अभि-क्रम m. stepping near , approaching

अभिक्रम/ अभि-क्रम m. assault , attack L.

अभिक्रम/ अभि-क्रम m. overpowering PBr. Gaut.

अभिक्रम/ अभि-क्रम m. ascending

अभिक्रम/ अभि-क्रम m. undertaking , attempt , beginning.

"https://sa.wiktionary.org/w/index.php?title=अभिक्रम&oldid=487552" इत्यस्माद् प्रतिप्राप्तम्