अभिक्षम्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिक्षम्/ अभि- (Opt. -क्षमेत; Imper. 2. pl. -क्षमध्वम्)to be gracious , propitious to( dat. or loc. ) RV. ; to pardon ( perf. Opt. 2. sg. -चक्षमीथाः) RV. ii , 33 , 7.

"https://sa.wiktionary.org/w/index.php?title=अभिक्षम्&oldid=204154" इत्यस्माद् प्रतिप्राप्तम्