अभिख्या

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिख्या, स्त्री, (अभि + ख्या + अङ् ।) नाम । शोभा । कीर्त्तिः । इति मेदिनी ॥ आख्यानं । इति शब्दरत्नावली ॥ (शोभा । सौन्दर्य्यं । रमैति रघुवंशे । णीयता । “काप्यभिख्या तयोरासीत् व्रजतोः शुद्धवेशयोः” । “कामप्यमिख्यां स्फुरितैरपुष्य- दासन्नलावण्यफलोऽधरोष्ठः” । इति कुमारसम्भवे । यशः ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिख्या स्त्री।

नाम

समानार्थक:आह्वय,आख्या,आह्वा,अभिधान,नामधेय,नामन्,संज्ञा,अभिख्या,गोत्र,प्रादुस्

3।3।156।2।2

कशेरुहेम्नोर्गाङ्गेयं विशल्या दन्तिकापि च। वृषाकपायी श्रीगौर्योरभिख्या नामशोभयोः॥

पदार्थ-विभागः : नाम

अभिख्या स्त्री।

शोभा

समानार्थक:शोभा,कान्ति,द्युति,छवि,अभिख्या,छाया,त्विष्,अर्चिस्

3।3।156।2।2

कशेरुहेम्नोर्गाङ्गेयं विशल्या दन्तिकापि च। वृषाकपायी श्रीगौर्योरभिख्या नामशोभयोः॥

 : परमा_शोभा, अलङ्काररचनादिकृतशोभा

पदार्थ-विभागः : , द्रव्यम्, तेजः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिख्या¦ स्त्री अभि + ख्या--अङ्।

१ अभिधाने,

२ शोभायां
“काप्यभिख्या तयोरासीत् व्रजतोः शुद्धवेशयोः रघुः।

३ कीर्त्तौ

४ अभितः ख्यातौ,

५ माहात्म्ये
“अन्धा अपश्या-नदभन्नभिख्याम्” ऋ॰

१ ,

१४

८ ,


“अभिख्यामभितःख्यातिं माहात्म्यं वा” भा॰। कर्त्तरि क्विप्।

६ अंभितोगन्तरि”

७ प्रसिद्धे च
“अभिख्या भासा वृहता शुशुक्कनिः” ऋ॰

८ ,

२३ ,


“अभिख्या अभिमुखं गच्छन्त्याऽभितः प्रसि-द्धया वा भासा” भा॰ धातोरातोलोपात् रूपम्।

८ प्रज्ञायां निरु॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिख्या¦ f. (-ख्या)
1. A name or appellation.
2. Calling, addressing.
3. Beauty.
4. Fame, glory. E. अभि, ख्या to speak, अङ् affix, and टाप् fem. aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिख्या [abhikhyā], 2 P. Ved.

To see, perceive, view.

To be gracious, look graciously. -Caus. (˚ख्या...ख्यापयति) To tell, declare, make known, proclaim; कलहकण्टक इत्यभिख्यापिताख्यः Dk.136;171; Ms.8.25,9.262.

अभिख्या [abhikhyā], a. [कर्तरि क्विप्] Going towards; well-known, celebrated. -ख्या [ख्या-अङ्]

(a) Splendour, beauty, lustre; काप्यभिख्या तयोरासीद् व्रजतोः शुद्धवेषयोः R.1.46; सूर्यापाये न खलु कमलं पुष्यति स्वामभिख्याम् Me.82; Ku.1.43; 7.18. (b) A gracious look; अभिख्यानो मघवन्नाधमानान् Rv.1.112.1. (c) Look, view, appearance, aspect (Ved.).

Telling, declaring.

Calling, addressing.

A name, appellation.

A word, synonym.

Fame, glory; notoriety (in a bad sense); greatness (माहात्म्यम्).

Intellect (Nir.). अभिख्या-कीर्ति-माहा- त्म्यनामशोभास्वपि स्त्रियाम् Nm.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिख्या/ अभि- ( Subj. 1. 2. 3. sg. -ख्यम्, -ख्यस्and -ख्यस्, -ख्यत्; impf. 3. sg. अभ्य्अख्यत्Page61,3 ; ind.p. -ख्याय)to see , view , perceive RV. ; to cast a kind or gracious look upon any one , to be gracious RV. ; ( impf. 3. pl. अभि अख्यन्) TS. : Caus. -ख्यापयति, to make known Mn. etc.

अभिख्या/ अभि-ख्या f. a gracious look RV. x , 112 , 10

अभिख्या/ अभि-ख्या f. splendour RV. i , 148 , 5 and viii , 23 , 5

अभिख्या/ अभि-ख्या f. beauty Ragh. etc.

अभिख्या/ अभि-ख्या f. fame , glory Katha1s.

अभिख्या/ अभि-ख्या f. telling L.

अभिख्या/ अभि-ख्या f. " calling , addressing " , a name , appellation.

"https://sa.wiktionary.org/w/index.php?title=अभिख्या&oldid=487558" इत्यस्माद् प्रतिप्राप्तम्