अभिगम

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिगम¦ पु॰ अभि + आभिमुख्ये आनुकूल्येवा गम--घञ्। आभिमुख्येन गमने
“तवार्हतो नाभिगमेन तृप्तम्” रघुः आनु-कूल्येन

२ गमने
“स्वरुच्या क्रियमाणे तु यत्रावश्यक्रियाक्वचित्। नोद्यते नियमः सोऽत्र ऋतावभिगमो यथेति” मीमांसा। भावे ल्युट। अभिगमनं तत्रैव न॰।
“ज्येष्ठाभि-गमनात् पूर्ब्बं तेनाप्यनभिनन्दिता” रघुः।
“पापकृन्मु-च्यते पापात्तीर्थाभिगमनेन च” स्मृतिः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिगम¦ m. (-मः) Approach, proximity. E. अभि to, गम going.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिगमः [abhigamḥ] गमनम् [gamanam], गमनम् 1 (a) Approaching, going or coming to visit, arrival; तवार्हतो नाभिगमने तृप्तम् R.5.11,17.72; ज्येष्ठाभिगमनात्पूर्वं तेनाप्यनभिनन्दिता 12.35, K.158; Pt.3. (b) Finding out; enjoying; कृत्वा तासामभिगममपाम् Me.51. (सेवनम् Malli.).

Sexual intercourse (with a man or woman); परदाराभिगमनम् K.17; प्रसह्य दास्यभिगमे Y.2. 291; Pt.1; वरं क्लैब्यं पुंसां न च परकलत्राभिगमनम् H.1.116; नीच˚ Y.3.297,2.294.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिगम/ अभि-गम m. ( g. अनुशतिका-दिSee. ) , approaching

अभिगम/ अभि-गम m. visiting Megh. Ragh. v , 11

अभिगम/ अभि-गम m. sexual intercourse Ya1jn5. ii , 291.

"https://sa.wiktionary.org/w/index.php?title=अभिगम&oldid=487561" इत्यस्माद् प्रतिप्राप्तम्