अभिगा

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिगा [abhigā], = अभी q. v.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिगा/ अभि- -जिगाति( impf. -अजिगात्; aor. Subj. -गात्)to go near to , to approach , arrive at RV. etc. ; to get , gain.

"https://sa.wiktionary.org/w/index.php?title=अभिगा&oldid=204184" इत्यस्माद् प्रतिप्राप्तम्