अभिग्रह

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिग्रहः, पुं, (अभि + ग्रह् + भावे अप् ।) अभि- योगः । इत्यमरः ॥ कलहाह्वानं । अपचिकीर्षया अतिक्रम्याक्रमणं । आभिमुख्येन युद्धादिप्रवृत्तिः । इति तट्टीकायां भरतः ॥ गौरवं । अभिग्रहणं । इति मेदिनी ॥ लुट् इति भाषा । (चौर्य्यकरणं ।)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिग्रह पुं।

कलहाह्वानम्

समानार्थक:अभियोग,अभिग्रह,अभिहार

3।2।13।2।4

विमर्दनं परिमलोऽभ्युपपत्तिरनुग्रहः। निग्रहस्तद्विरुद्धः स्यादभियोगस्त्वभिग्रहः॥

पदार्थ-विभागः : , गुणः, शब्दः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिग्रह¦ पु॰ अभि + ग्रह--अप्। (लुट) इति ख्याते प्रकाशहरणे,

२ अभियोगे,

३ आभिमुख्येनोद्यमे,

४ गौरवे

५ युद्धेच। ल्युटि अभिग्रहणमप्यत्र न॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिग्रह¦ m. (-हः)
1. Attack, onset.
2. Challenge, going to fight.
3. Plun- dering, robbing.
4. Celebrity. E. अभि before, in presence of, ग्रह to take, and अप् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिग्रहः [abhigrahḥ], 1 Seizing, robbing, plundering शङ्कारूपकर्मा- भिग्रहः Kau. A.4.

Attack, assault, onset. यातव्यामित्र- योरभिग्रहचिन्ता Kau. A.7.

Challenge.

Complaint.

Authority, power, weight.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिग्रह/ अभि-ग्रह m. seizing taking hold of

अभिग्रह/ अभि-ग्रह m. attack , onset L.

अभिग्रह/ अभि-ग्रह m. defiance , challenge L.

अभिग्रह/ अभि-ग्रह m. robbing , plundering L.

अभिग्रह/ अभि-ग्रह m. authority L.

अभिग्रह/ अभि-ग्रह m. a vow Jain.

"https://sa.wiktionary.org/w/index.php?title=अभिग्रह&oldid=487566" इत्यस्माद् प्रतिप्राप्तम्