अभिघातिन्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिघाती, [न्] पुं, (आभिमुख्येन हन्ति, अभि + हन् + णिनि ।) शत्रुः । इत्यमरः ॥ (विपक्षः ॥ आक्रमणकारी । “एकदा न विगृह्णीयात् बहून् राजाभिघातिनः । सदर्पोऽप्युरगः कीटैर्बहुभिर्नश्यति ध्रुवं” ॥ इति हितोपदेशे । पीडाजनकः । आघातकारी । “सुव्यवस्थितमन्त्रेण परमर्म्माभिघातिना । भवितव्यं नरेन्द्रेण न कामवशवर्त्तिना” । इति रामायणे । प्रतीकारः । अपसारणं ।)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिघातिन् पुं।

शत्रुः

समानार्थक:रिपु,वैरिन्,सपत्न,अरि,द्विषत्,द्वेषण,दुर्हृद्,द्विष्,विपक्ष,अहित,अमित्र,दस्यु,शात्रव,शत्रु,अभिघातिन्,पर,अराति,प्रत्यर्थिन्,परिपन्थिन्,भ्रातृव्य,वृत्र

2।8।11।2।1

द्विड्विपक्षाहितामित्रदस्युशात्रवशत्रवः। अभिघातिपरारातिप्रत्यर्थिपरिपन्थिनः॥

वैशिष्ट्यवत् : वैरम्

 : क्षुद्रशत्रुः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिघातिन्¦ त्रि॰ अभि + हन--णिनि स्त्रियां ङीप्।

१ शत्रौ

२ नाशके

३ अभिघातसंयोगकारके च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिघातिन्¦ m. (-ती) An enemy. mfn. (-ती-तिनी-ति)
1. Hostile, an assail- ant.
2. Inflicting injury.
3. Remedial. E. अभि before हन to strike or kill, and णिनि aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिघातिन् [abhighātin], Striking, hurting. m. An enemy; assilant.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिघातिन्/ अभि-घातिन् mfn. (generally ifc. )striking , attacking , hurting

अभिघातिन्/ अभि-घातिन् mfn. inflicting injury

अभिघातिन्/ अभि-घातिन् m. an assailant , enemy Hit.

"https://sa.wiktionary.org/w/index.php?title=अभिघातिन्&oldid=487570" इत्यस्माद् प्रतिप्राप्तम्