अभिचक्ष्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिचक्ष् [abhicakṣ], 2 A.

To look at, view, perceive, see; अभि यो विश्वा भुवनानि चष्टे (सूर्यः) Rv.7.61.1.

To call to or address.

To address sharply, to assail with sharp words. यो मा पाकेन मनसा चरन्तमभिचष्टे अनृतेभिर्वचोभिः Rv.7.14.8.

To name, call.

To look graciously upon; कदा चिकित्वो अभिचक्षसे नो Rv.5.3.9.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिचक्ष्/ अभि- -चष्टे(2. sg. -चक्षसेRV. v , 3 , 9 ; Ved. Inf. -चक्षसेRV. )to look at , view , perceive RV. BhP. ; to cast a kind or gracious look upon any one RV. ; to address BhP. ; to assail with harsh language RV. vii , 104 , 8 ; to call BhP.

"https://sa.wiktionary.org/w/index.php?title=अभिचक्ष्&oldid=204237" इत्यस्माद् प्रतिप्राप्तम्