सामग्री पर जाएँ

अभिचर

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिचरः, पुं, (आभिमुख्येन सेवायै चरति, अभि + चर् + ट ।) दासः । भृत्यः । इति हेमचन्द्रः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिचर पुं।

सहायकः

समानार्थक:अनुप्लव,सहाय,अनुचर,अभिचर,सचिव

2।8।71।2।4

चर्मी फलकपाणिः स्यात्पताकी वैजयन्तिकः। अनुप्लवः सहायश्चानुचरोऽभिचरः समाः॥

स्वामी : सैन्याधिपतिः

सम्बन्धि1 : योद्धा

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिचर¦ त्रि॰ अभितः आभिमुख्येनानुकूल्यार्थं चरतिचर--ट।

१ भृत्ये

२ अभितो गते च स्त्रियां ङीप्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिचर¦ m. (-रः) A servent. E. अभि after, and चर who goes.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिचरः [abhicarḥ], A follower, servant, attendant.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिचर/ अभि-चर m. a servant L.

"https://sa.wiktionary.org/w/index.php?title=अभिचर&oldid=487573" इत्यस्माद् प्रतिप्राप्तम्