अभिचर्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिचर् [abhicar], 1 P.

To act wrongly towards any one, offend, trespass; तत्र विराधदनुकबन्धप्रभृतयः के$प्यभिचरन्तीति श्रुतम् Mv.2.

To be faithless (as wife or husband) पतिं या नाभिचरति मनोवाग्देहसंयता Ms.5.165;9.12.

To charm, conjure, exorcise (by spell or incantations), employ spells for magical purposes &c. Rv.1.34. 14; वृष्टपायुःपुष्टिकामो वा तथैवाभिचरन्नपि Y.1.295;3.288.

to possess, occupy.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिचर्/ अभि- ( Ved. Inf. अभि-चरित-वैTBr. , and अभि-चरितोस्Ka1t2h. ; See. Pa1n2. 3-4 , 13 Sch. )to act wrongly towards any one; to be faithless (as a wife); to charm , enchant , bewitch RV. x , 34 , 14 ( Subj. 2. pl. -चरता-भि) AV. etc. ; पूर्वा-भिचरिता(f. perf. Pass. p. )= पूर्व-दिग्-गा-मिनीR. i , 34 , 10.

"https://sa.wiktionary.org/w/index.php?title=अभिचर्&oldid=204246" इत्यस्माद् प्रतिप्राप्तम्