अभिजन

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिजनः, पुं, (अभिजायतेऽत्र, अभि + जन् + आधारे घञ्, वृद्ध्यभावः ।) ख्यातिः । जन्मभूमिः । कुलश्रेष्ठः । वंशः । इति मेदिनी ॥ (अन्वयः । “अभिजनतपोविद्यावीर्य्यक्रियातिशयैर्निजैः” । इति महावीरचरिते । “कथं दशरथाज्जातः शुद्धाभिजनकर्म्मणः” । इति रामायणे ।)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिजन पुं।

वंशः

समानार्थक:सन्तति,गोत्र,जनन,कुल,अभिजन,अन्वय,वंश,अन्ववाय,सन्तान,अनूक,निधन

2।7।1।1।5

सन्ततिर्गोत्रजननकुलान्यभिजनान्वयौ। वंशोऽन्ववायः सन्तानो वर्णाः स्युर्ब्राह्मणादयः॥

 : सगोत्रः, ब्राह्मणादिवर्णचतुष्टयवाचकः

पदार्थ-विभागः : समूहः, द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

अभिजन पुं।

जन्मभूमिः

समानार्थक:अभिजन

3।3।108।1।1

कुलेऽप्यभिजनो जन्मभूम्यामप्यथ हायनाः। वर्षार्चिर्व्रीहिभेदाश्च चन्द्राग्न्यर्का विरोचनाः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिजन¦ पु॰ अभिजायतेऽस्मिन् जन + आधारे--घञ् अवृद्धिः।

१ कुले,
“म परिचयं रक्षति नाभिजनमीक्षते” काद॰।
“वयसः कर्मणोऽर्थस्य श्रुतस्याभिजनस्य च वेशवाग्बुद्धि-सारूप्यमाचरन् विचरेदिह” मनुः।

२ जन्मभूमौ,[Page0287-a+ 38] अभिमतः पित्रादीनां जनोजन्मस्थानम्।

३ पित्रा-दिभिरध्युषिते स्थाने
“अभिजनश्च” पा॰
“अभिजनी-नाम यत्र पूर्ब्बैरुषितम्” भाष्यम्। अभिमतोजनः श्रेष्ठत्वात्प्रा॰ स॰।

४ कलश्रेष्ठे अभि + जन--भावे घञ्। उत्कृष्ट-स्थानजतया

५ अभिमतोत्पत्तौ
“श्रैष्ठ्येनाभिजनेनेदं सर्वंवै ब्राह्मणोऽर्हति” मनुः ब्रह्ममुखोद्भवत्वेनाभिजनेन श्रेष्ठ-तया” कुल्लू॰। अभिजायते सत्पुरुषोभवति येन करणेघञ्।

६ कार्त्तौ
“यावत् कीर्त्तिर्हि लोकेषु तावत् पुरुषउच्यते” इत्युक्तेः कीर्त्त्यैव सफलजन्मत्वात्तस्यास्तथात्वम्। अभिजनादागतः अण्। आभिजनः वंशसंबन्धादागते,त्रि॰
“तां पार्व्वतीत्याभिजनेन नान्ना” कु॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिजन¦ m. (-नः)
1. Family, race.
2. Native country.
3. The head, or or- nament of a family.
4. Fame, notoriety. E. अभि before जन who is born, from जन to be born, घञ् affix, the vowel remaining short.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिजनः [abhijanḥ], 1 (a) A family, race, lineage; कलहंस- कादभिजनं ज्ञात्वा Māl.8; नाभिजनमीक्षते K.14; पतिं त्यक्त्वा देवं भुवनपतिमुच्चैरभिजनम् Mu.6.6; Ms.4.18; Dk.135,17; U.4. (b) Birth, extraction, descent; तुल्याभिजनेषु भूमिभरेषु (धरेषु ?) राज्ञां वृत्तिः M.1; Ms.1.1; Y.1.123.

High or noble descent, noble birth or family; तान्गुणान्संप्रधार्याहमग्ऱ्यं चाभिजनं तव Rām.4.17.2; स्तुतं तन्माहात्म्यं यदभिजनतो यच्च गुणतः Māl.2.13; शीलं शैलतटात्पत- त्वभिजनः संदह्यतां वह्निना Bh.2.39. M.5.

Forefathers, ancestors; अभिजनाः पूर्वे बान्धवाः Kāśi. on P.IV.3.9; also descendants.

Native country, motherland, ancestral abode (opp. निवास); cf. Sk. on P.IV.3.9 यत्र स्वयं वसति स निवासः (यत्र संप्रति उष्यते Mbh.); यत्र पूर्वैरुषितं सो$भिजनः इति विवेकः

Fame, celebrity.

The head or ornament of family; यद्विद्वानपि तादृशे$प्यभिजने धर्म्यात्पथो विच्युतः Mv.1.33.

Attendants, retinue (परिजन q. v.); वयसा शास्त्रतो धैर्यात् कुलेनाभिजनेन च Mb.5.12.15.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिजन/ अभि-जन m. family , race

अभिजन/ अभि-जन m. descendants

अभिजन/ अभि-जन m. ancestors

अभिजन/ अभि-जन m. noble descent

अभिजन/ अभि-जन m. the head or ornament of a family L.

अभिजन/ अभि-जन m. native country Pa1n2. 4-3 , 90

अभिजन/ अभि-जन m. fame , notoriety Ra1jat. etc.

"https://sa.wiktionary.org/w/index.php?title=अभिजन&oldid=487580" इत्यस्माद् प्रतिप्राप्तम्