अभिजनवत्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिजनवत् [abhijanavat], a. Of noble descent, nobly born; ˚तीम् मालविकाम् M.5; ˚वतो भर्तुः श्लाघ्ये स्थिता गृहिणीपदे Ś.4.19; आढपो$भिजनवानस्मि Bg.16.15.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिजनवत्/ अभि-जन--वत् mfn. of noble descent S3a1k. etc.

"https://sa.wiktionary.org/w/index.php?title=अभिजनवत्&oldid=204273" इत्यस्माद् प्रतिप्राप्तम्