अभिजात

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिजातः, त्रि, (अभिजन् + भावे क्तः, अभिमतं प्रशस्तं जातं जन्म यस्य सः ।) सुन्दरः । न्याय्यः । इति विश्वः ॥ कुलजः । कुलीनः । बुधः । पण्डितः । इत्यमरः ॥ (श्रेष्ठवंशोद्भवः । “जात्यस्तेनाभिजातेन शूरः शौर्य्यवता कुशः । अमन्यतैकमात्मानमनेकं वशिनां बशी” ॥ इति रघुवंशे । “न म्लेच्छितव्यं यज्ञादौ स्त्रीषु नापकृतं वदेत् । मङ्खीर्णं नाभिजातेषु नाप्रबुद्धेषु संस्कृतं” ॥ इति मनुः । उचितः । उपयुक्तः । योग्यः । सुरूपः । मनोहरः । मान्यः । पूज्यः । धन्यः । श्लाघ्यः । भगवान् । समृद्धः ।)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिजात वि।

कुलजः

समानार्थक:अभिजात

3।3।82।1।2

ख्याते हृष्टे प्रतीतोऽभिजातस्तु कुलजे बुधे। विविक्तौ पूतविजनौ मूर्छितौ मूढसोच्छ्रयौ॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

अभिजात वि।

बुधः

समानार्थक:रौहिणेय,बुध,सौम्य,अभिजात,प्राप्तरूप,स्वरूप,अभिरूप

3।3।82।1।2

ख्याते हृष्टे प्रतीतोऽभिजातस्तु कुलजे बुधे। विविक्तौ पूतविजनौ मूर्छितौ मूढसोच्छ्रयौ॥

पदार्थ-विभागः : नाम, द्रव्यम्, तेजः, ग्रहः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिजात¦ त्रि॰ अभिमतं प्रशस्तं जातं जन्म यस्य।

१ कुलीने,
“जात्यस्तेनाभिजातेन शूरः शौर्य्यवता कुशः”
“भिन्नानस्त्रैर्मोहभाजोऽभिजातान्” च रघुः।

२ पण्डिते,

३ श्रेष्ठे
“न म्नेच्छितव्यं यज्ञादौ स्त्रीषु नाप्राकृतं वदेत्। सङ्कीर्ण्णं नाभिजातेषु नाप्रबुद्धेषु संस्कृतम्” वृद्धाः।

४ मनोहरे।
“प्रजल्पितायामभिजातवाचि” कु॰। अभि-जातस्य भावः ष्मञ। आभिजात्यं कौलीन्येन॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिजात¦ mfn. (-तः-ता-तं)
1. Noble, well born.
2. Wise, learned.
3. Fit, proper.
4. Handsome.
5. Respectable. E. अभि before जात produced.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिजात [abhijāta], p. p.

(a) Born to or for; भवन्ति संपदं दैवीमभिजातस्य भारत Bg.16.3,4,5. (b) Produced all around. (c) Born in consequence of.

Inbred, inborn.

Born, produced; अजातपक्षामभिजातकण्ठीम् Rām. सर्वे तुल्याभिजातीया यथा देवास्तथा वयम् Mb.12.166.29.

Noble, nobly or well born, of noble decsent; ते$भिजाता महेष्वासाः Mb.6.77.62; जात्यस्तेनाभिजातेन शूरः शौर्यवता कुशः R.17.4; Māl.4; courteous, polite; अभिजातं खल्वस्य वचनम् V.1; K.12, M.3. Māl.7; अनभिजाते Mu.2.

Fit, proper, worthy.

Sweet, agreeable; प्रजल्पितायामभिजा- तवाचि Ku.1.45.

Handsome, beautiful.

Learned, wise; distinguished; संकीर्णं नाभिजातेषु नाप्रबुद्धेषु संस्कृतम् (वदेत्); अभिजातः कुलजे बुधे Nm.

तम् Nobility, noble birth.

Birth ceremony (जातकर्मन्); यथा हि सूत्यामभिजात- कोविदाः Bhāg.1.6.1. adv. Nobly, politely, courteously; ˚तं खलु एष वारितः Ś.6.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिजात/ अभि-जात mfn. born in consequence of

अभिजात/ अभि-जात mfn. born , produced

अभिजात/ अभि-जात mfn. noble , well-born

अभिजात/ अभि-जात mfn. obtained by birth , inbred , fit , proper L.

अभिजात/ अभि-जात mfn. wise learned L.

अभिजात/ अभि-जात mfn. handsome R. Kum. i , 46

अभिजात/ अभि-जात n. nativity BhP.

अभिजात/ अभि-जात n. high birth , nobility.

"https://sa.wiktionary.org/w/index.php?title=अभिजात&oldid=487583" इत्यस्माद् प्रतिप्राप्तम्