अभिज्ञ

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिज्ञः, त्रि, (अभि साकल्येन जानाति, अभि + ज्ञा + कर्त्तरि कः ।) प्रवीणः । निपुणः । विज्ञः । इत्यमरः ॥ (बोद्धा । दक्षः । कुशलः । “अभिज्ञाश्छेदपातानां क्रियन्ते नन्दनद्रुमाः” । “अनभिज्ञास्तमिस्राणां दुर्द्दिनेष्वभिसारिकाः” । इति कुमारसम्भवे ।)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिज्ञ वि।

कुशलः

समानार्थक:प्रवीण,निपुण,अभिज्ञ,विज्ञ,निष्णात,शिक्षित,वैज्ञानिक,कृतमुख,कृतिन्,कुशल,क्षेत्रज्ञ

3।1।4।1।3

प्रवीणे निपुणाभिज्ञविज्ञनिष्णातशिक्षिताः। वैज्ञानिकः कृतमुखः कृती कुशल इत्यपि॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिज्ञ¦ त्रि॰ अमिजानाति अभि + ज्ञा--क।

१ निपुणे,

२ पण्डिते

३ ज्ञातरि चेतने
“अन्वयादितरतश्चार्थेष्वभिज्ञःस्वराट्” भाग॰। अभिज्ञाश्छेदपातानां क्रियन्तेनन्दनद्रुमाः कुमा॰
“शङ्खस्वनाभिज्ञतया निवृत्ताः” रघुः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिज्ञ¦ mfn. (-ज्ञः-ज्ञा-ज्ञं)
1. Skilful, clever.
2. One who knows or under- stands. E. अभि, and ज्ञ who knows, from ज्ञा to know, क affix leaving अ; आ is dropped.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिज्ञ [abhijña], a. [ज्ञा-क्र]

Knowing, aware of, one who understands or is acquainted with, experiencing or having had experience of (with gen. or loc. in comp.); कान्तारवनदुर्गाणामभिज्ञा Rām.4.39.28. यद्वा कौशलमिन्द्रसूनुदमने तत्राप्यभिज्ञो जनः U.5.34; अभिज्ञाच्छेदपातानां क्रियन्ते नन्दनद्रुमाः Ku.2.41, Me.16; R.7.64; अनभिज्ञो भवान्सेवाधर्मस्य Pt.1.

Skilled in, conversant with, proficient, skilful, clever; यदि त्वमीदृशः कथायामभिज्ञः U.4., see अनभिज्ञ also. -ज्ञः Brahmā, The Almighty; देहाद्यपार्थमसदन्त्यमभिज्ञमात्रं विन्देत ते तर्हि सर्वमनीषितार्थम् Bhāg.12.8.44.

ज्ञा Recognition.

Remembrance, recollection; अभिज्ञावचने लृट् P.III. 2.112.

A supernatural faculty or power of which five kinds are usually mentioned: (1) taking any form at will; (2) hearing to any distance; (3) seeing to any distance; (4) penetrating men's thoughts; (5) knowing their state and antecedents. Monier Williams. cf. नामस्मृत्योरभिज्ञा स्यात् Nm.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिज्ञ/ अभि-ज्ञ mf( आ)n. knowing , skilful , clever

अभिज्ञ/ अभि-ज्ञ mf( आ)n. understanding , conversant with( gen. or ifc. )

"https://sa.wiktionary.org/w/index.php?title=अभिज्ञ&oldid=487590" इत्यस्माद् प्रतिप्राप्तम्