अभिज्ञा

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिज्ञा¦ स्त्री अभि--ज्ञा--अङ्।

१ प्रथममुत्पन्ने ज्ञाने।

२ संस्कारसहकृते इन्द्रियसन्निकर्षजन्ये प्रत्य्भिज्ञारूपेज्ञाने च।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिज्ञा [abhijñā], 9 U.

To recognize, discern; (सा) नाभ्य- जानान्नलं नृपम् Mb.

To know, understand, be acquainted with, be aware of, perceive; अहं हि नाभिजानाभि भवेदेवं न वेति वा Mb.; Bg.18.55,4.14;7.13; भवदभिज्ञातं कथयतु Dk.3,78.

To look upon, consider or regard as, know to be.

To admit, own, acknowledge; न पुत्रम- भिजानामि त्वयि जातम् Mb.

To remember, recollect; used with the Future instead of the Imperfect. Imperfect with यत्, or both when interdependence of two actions is denoted, P.III.2.112,114; cf. Bk.6.138,139.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिज्ञा/ अभि- -जानाति, नीते, to recognize , perceive , know , be or become aware of; to acknowledge , agree to , own; to remember (either with the fut , p. or with यद्and impf. ) Pa1n2. 2-2 , 112 seqq. Bhat2t2.

अभिज्ञा/ अभि-ज्ञा f. remembrance , recollection Pa1n2. 3-2 , 112

अभिज्ञा/ अभि-ज्ञा f. supernatural science or faculty of a बुद्ध(of which five are enumerated , viz. 1. taking any form at will ; 2. hearing to any distance ; 3. seeing to any distance ; 4. penetrating men's thoughts ; 5. knowing their state and antecedents).

"https://sa.wiktionary.org/w/index.php?title=अभिज्ञा&oldid=487592" इत्यस्माद् प्रतिप्राप्तम्