अभिज्ञान

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिज्ञानम्, क्ली, (अभिज्ञायतेऽनेन, अभि + ज्ञा + करणे ल्युट् ।) चिह्नं । इति हेमचन्द्रः । (अङ्कः । लक्षणं । “एतस्मान्मां कुशलिनमभिज्ञानदानाद्विदित्वा मा कौलीनाच्चकितनयने मय्यविश्वासिनी भूः” । इति मेघदूते । स्मृतिः । ज्ञानभेदः । “एवमुक्तस्तु रामेण हनूमान् वानरर्षभः । पूर्ब्बवृत्तमभिज्ञानं भूयः संप्रत्यभाषत” ॥ इति रामायणे । सोऽयमितिज्ञानसाधनं चिह्नं । स्मरणार्थमङ्गुरीयादिकं चिह्नं । “अयं मैथिल्य- भिज्ञानं काकुत्स्थस्याङ्गुरीयकः” । इति भट्टि- काव्ये ।)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिज्ञान¦ न॰ अभिज्ञायतेऽनेन अभि + ज्ञा--करणे ल्युट्। सोऽयमिति ज्ञानसाधने

१ चिह्ने।
“चिह्नभूतं त्वभिज्ञानंत्वमङ्गे कर्त्तुमर्हसि”
“उपपन्नैरभिज्ञानैर्दूतं तमवगच्छत” इति च रामा॰। भावे ल्युट्। तदिदमित्याकारके

२ ज्ञानेच। तच्च संस्कारसहकृतं पुरोवर्त्तिनि इन्द्रियसन्निकर्षजन्यंप्रत्यक्षविलक्षणं स्मृतिविलक्षणञ्च ज्ञानम्।
“तदभिज्ञानहेतोर्हि दत्तं तेन महात्मना” रामा॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिज्ञान¦ n. (-नं)
1. A mark, a spot or stain.
2. A sing, a token.
3. Ascrtaining, knowledge. E. अभि before ज्ञा to know, and ल्युट् aff. [Page044-b+ 60]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिज्ञानम् [abhijñānam], 1 Recognition; तदभिज्ञानहेतोर्हि दत्तं तेन महात्मना Rām. (अभिज्ञान is a combination of अनुभव or direct perception and स्मृति or recollection; a sort of direct perception assisted by the memory; as when we say 'this is the same man I saw yesterday' सो$यं ह्यो दृष्टो नरः, अनुभव or direct perception leading to the identification expressed by अयम् and the memory leading to the reference to past action expressed by सः).

Remembrance, recollection; knowledge, ascertainment.

(a) A sign or token of recognition (person or thing); वत्स योगिन्यस्मि मालत्यभिज्ञानं च धारयामि Māl.9; Bk.8.118,124; R.12. 62; Me.114; उपपन्नेरभिज्ञानैर्दूतं तमवगच्छत Rām.

The dark portion in the dise of the moon. cf. अभिज्ञानं स्मृतावपि । गर्वे ज्ञाने च हिंसायां प्रणवे च समीरितम् Nm. -Comp. -आमरणम् a recognition-ornament, a token-ring. अभिज्ञानाभरणदर्शनेन शापो निवर्तिष्यते Ś.4. -पत्रम् a certificate, letter of recommendation. -शाकुन्तलम् N. of a celebrated drama by Kālidāsa in seven acts, in which king Duṣyanta marries Kaṇva's foster daughter Śakuntalā by the Gāndharva form of marriage, forgets all about her owing to the curse of Durvāsas, but ultimately recollects, at the sight of the token-ring (अभिज्ञान) that he had duly married her; अभिज्ञानेन स्मृता शकुन्तला अभि- ज्ञानशकुन्तला; तामधिकृत्य कृतं नाटकं˚ शाकुन्तलम्; (the reading ˚शाकुन्तलम् is grammatically indefensible).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिज्ञान/ अभि-ज्ञान n. remembrance , recollection

अभिज्ञान/ अभि-ज्ञान n. knowledge L.

अभिज्ञान/ अभि-ज्ञान n. ascertainment

अभिज्ञान/ अभि-ज्ञान n. a sign or token of remembrance

अभिज्ञान/ अभि-ज्ञान n. any sign or token serving as a proof for( loc. or प्रति) R.

अभिज्ञान/ अभि-ज्ञान n. = अभिज्ञान-शकुन्तलSee. Sa1h.

"https://sa.wiktionary.org/w/index.php?title=अभिज्ञान&oldid=487594" इत्यस्माद् प्रतिप्राप्तम्